A 370-13 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 370/13
Title: Kāvyaprakāśa
Dimensions: 31.4 x 12.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/995
Remarks:


Reel No. A 370-13 Inventory No. 32572

Title Kāvyaprakāśaṭīkā

Author Paṇḍitarāja Jagannātha

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.5 x 12.5 cm

Folios 13

Lines per Folio 12–13

Foliation figures in the upper left-hand margin of the verso under the abbreviation kā.pra.ṭī. and lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/995

Manuscript Features

Foll. 1–4 are totally blank.

Excerpts

Beginning

-kṣaṇayā parya[[va]]sitārthaḥ || śāstramātrasyānupayogāt saṅkocayati | chandovyākaraṇeti || kāvyavyavahāre cchandasaś ca prā[[kkā]]vyādādāv upādānaṃ | vyākriyate sādhutvam aneneti vyākaraṇaṃ pāṇinyādipraṇītaṃ laṃkeśvarādipraṇītam || abhidhānasya nāmnaś ca koṣo ʼbhidhānakoṣaś ca || kāvyapadasya sukṛtakāvyaparatve ʼnyonyāśrayaprasaṃgād āha || mahākavīti || avekṣaṇe([[ ya]]d) iti vyācaṣṭe || vimarśanād iti || (ni ‥ ṇa i) padārtham āha | vyutpattir iti | (fol. 5r1–3)

End

gopadasya bāhīke pi śa(6)ktikalpanagauravād ato matāntaram āha | svārtheti | abhedena sājātyena | etac ca sambandhapradarśanārthaṃ | guṇā eveti | parārthas tv ākṣipyata ity arthaḥ | parāthasya pa(7)dād anupasthitau vibhaktyarthasyānanvayaprasaṃgāt | ākṣepaś ca nānumitir vyāptyādyapratisandhāne pi jāyamānatvād iti siddhāntam āha | sādhāraṇeti | tathā ca sā(8)dṛśyena prakāreṇa bāhīko- (fol. 13v5–8)

«Sub-colophon:»

iti śrīmatpaṇḍitarājaviracitāyāṃ kāvyaprakāśaṭīkāyāṃ prathama ullāsaḥ || (fol. 7v13–8r1)

Microfilm Details

Reel No. A 370/13

Date of Filming 14-06-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/BK

Date 01-09-2005

Bibliography