A 370-16 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 370/16
Title: Kāvyaprakāśa
Dimensions: 24.2 x 11.6 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/1187
Remarks:


Reel No. A 370-16 Inventory No. 32557

Title Kāvyaprakāśa

Author Ācārya Mammaṭa

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24 .0 x 11.5 cm

Folios 24

Lines per Folio 13–14

Foliation figures in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1187

Manuscript Features

In both margins Ṭīppanī has been written.

In the recto side of the first folio Murajabandha, Sarvatobhadra, Padmabandha, and Khaḍgabandha have been drawn.

Excerpts

Beginning

śrīgaṇeśāya namaḥ | śrīsarasvatyai namaḥ | śrīgurucaraṇāraviṃdāya namaḥ ||

graṃthāraṃbhe vighnavighātāya samuciteṣṭadevatāṃ graṃ(2)thakṛt parāmṛśati ||

niyatikṛtaniyamarahitāṃ

hlādaikamayīm ananyaparataṃtrāṃ ||

navarasarucirāṃ nirmitim

ādadhatī bhāra(3)tī kaver jayati || 1 ||

niyatiśaktyā niyatarūpā sukhaduḥkhamohasvabhāvā paramāṇvādyupādānakarmādisahakārikāraṇa(4)parataṃtrā ṣaḍrasā na ca hṛdyaiva tair etādṛśī brahmaṇo nirmitir nirmāṇaṃ || etadvilakṣaṇā tu kavivāṅnirmitir ata eva jayati | (fol. 1v1–4)

End

līlātāmarasāhatonyavanitāniḥśaṃkadaṣṭādharaḥ

ka(11)ścit keśaradūṣitekṣaṇa iva vyāmīlyanetre sthitaḥ |

mugdhākuḍmalitānanena dadatī vāyuṃ sthitā ta(12)sya sā

bhrāṃtyā dhūrtatayāthavā natimṛtenāniśaṃ cuṃbitā |

mṛdupavanavibhinno matpriyāyā vi(13)nāśād

ghanarucirakalāpo niḥsapatno dya jātaḥ |

rativilulitabaṃdhe keśapāśe sukeśyāḥ

(24v1)sati kusumasanāthe kaṃ hared eṣa barhī |

eṣu sādhanavāyuvināśaśabdā vrīḍādivyaṃjakāḥ | (fol. 24r10–24v1)

«Sub-colophon:»

iti śrīkāvyaprakāśe citrakāvyaprabhedanirṇayo nāma (6) ṣaṣṭha ullāsaḥ || (fol. 23r5–6)

Microfilm Details

Reel No. A 370/16

Date of Filming 14-06-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 19v-20r has been microfilmed double.

Catalogued by MS/BK

Date 01-09-2005

Bibliography