A 370-2 Kāvyakprakāśa-Ānandavardhinīṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 370/2
Title: Kāvyaprakāśa
Dimensions: 25.4 x 11.2 cm x 71 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/1392
Remarks:


Reel No. A 370/2

Inventory No. 32563

Title # Kāvyaprakāśa-Ānandavardhinīṭīkā

Remarks a commentary on the Kāvyaprakāśa.

Author Rucinātha

Subject Kāvya-Śāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.4 x 11.2 cm

Binding Hole(s)

Folios 72

Lines per Page 9

Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1392

Manuscript Features

Fols. 1 is missing.

Fol. 3 is mentioned twice to the two successive folios.

Excerpts

«Beginning»


-samuvitekṣeti (!) | prakṛtādhikṛtatvena samucitatvam ata eveṣṭātvam athava (!) graṃthakarttur asādhāraṇye †tārāvyaktye†ṣṭadevatātvam iti bhāvaḥ | parānṛśati (!) stoti (!) namasyatvena pratisaṃdhatta iti vārthaḥ || bhaktiśraddhāpūrvakatvavyaktaye †lakṣaṇāśakyaparatve nu bhaktyādyalābhe† maṃgalatvāparyavasānād iti padyārthaḥ (śu)kaver bhāratī jayati utkṛṣṭāstīty arthaḥ | kālavāmānye (!) laṭ | yady api kavibhāratyāḥ kāvyātmakatayā na mīmāṃsādisiddhaṃ devatātvaṃ tathāpi dhvanivarṇapadavācyātpakatayāgamasiddhaṃ (!) sūkṣmādirūpatvam iti nānupapattiḥ | (fol. 2r1–5)


«End»


nanu tathāpi diṣābhāvasya prathamaṃ lakṣaṇe kiṃ bījam iti cet uddeśakrama eveti gṛhāṇa tatrāpi bījapraśne svataṃtrechaivottaram (!) | †athanāvāpi† na paritoṣas tadā taṃ vinā kāvya (!) naiva na bhavatīti prādhānyam eva yadāṅgaḥ syād vapuḥ suṃdaram api śvitraiṇaikena durbhagam iti pratipāditaṃ cai(4)tat kāvyalakṣaṇaṃ prastāve | ajñātasāmānyasya viśeṣā- (fol.72v1–4)


«Sub-colophon»

iti śrīrucināthavira(5)citāyāṃm (!) ānaṃdavarddhinyāṃ ṣaṣṭhaḥ ullāsaḥ || || (fol. 72r4–5)



«Colophon»

The colophon is lost.

Microfilm Details

Reel No. A 370/2

Date of Filming 14-06-1972

Exposures 73

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 31-07-2012

Bibliography