A 370-3 Kāvyaprakāśa-Ānandavardhinīṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 370/3
Title: Kāvyaprakāśa
Dimensions: 27.3 x 12.7 cm x 113 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/1394
Remarks:

Reel No. A 370/3

Inventory No. 32550

Title #Kāvyaprakāśa-Ānandavardhinīṭīkā

Remarks a commentary on the Kāvyaprakāśa.

Author Rucinātha

Subject Kāvya-Śāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.3 x 12.7 cm

Binding Hole(s)

Folios 111

Lines per Page 8

Foliation figures in both middle-hands margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1394

Manuscript Features

Fols. 1, 64 and 65 are missing

There are two exposures of fols. 14v-15r, 25v-26r and 46v-47r.

Excerpts

«Beginning»


samuciteṣṭoti (!) | prakṛtādhikṛtatvena samucitatvam ata eveṣṭātvam athava (!) graṃthakarttur asādhāraṇye †tārāvyataye†ṣṭadevatātvam iti bhāvaḥ | parāmṛśati stauti namasyatvena pratisaṃdhatta iti vārthaḥ || bhaktiśraddhāpūrvakatvavyaktaye †lakṣaṇāśakyaparatve tu bhaktyādyalābhe† maṃgalatvāparyavasānād iti padyārthas tu kaver bhāratī jayati utkṛṣṭāstīty arthaḥ | kālasāmānye laṭ | yady api kavibhāratyāḥ kāvyātmakatayā na mīmāṃsādisiddhaṃ devatātvaṃ tathāpi dhvanivarṇapadavācyātpakatayāgamasiddhaṃ (!) sūkṣmādirūpatvam iti nānupapattiḥ | (fol. 2r1–5)


«End»


bhojarājas tu | abhinavavadhūroṣasvādur ityādau kramabhaṃgī(dvārā) pratītiprakārā(bhedasyādoṣatve ca) | tam āheti | ata evāha | gatā niśāpīti yuktaḥ pāṭha iti || atra śaṃkate | nanv iti tathā ca kathitapadatvabhayād evam eva yukttam iti bhāvaḥ | samādhatte uddeśyeti tathā na niḥprayo (fol.114v6–8)


«Sub-colophon»

iti śrīrucināthaviracitāyām ānandavarddhinyāṃ ṣāṣṭhaḥ ullāsaḥ || || (fol.88r7)


«Colophon»

The colophon is lost.

Microfilm Details

Reel No. A 370/3

Date of Filming 14-06-1972

Exposures 114

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 31-07-2012

Bibliography