A 370-7 Kāvyapradīpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 370/7
Title: Kāvyapradīpa
Dimensions: 28.5 x 9.3 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1572
Remarks:


Reel No. A 370-7 Inventory No. 32504

Title Kāvyapradīpa(prathamadvitīyollāsa)

Author Mahāmahopādhyāya Govinda

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.8 x 9.5 cm

Folios 27

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1572

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

svedasyanditasāndracandanacayaṃ, dorvvallibaṃdhaśramād (!),

ūrddhaśvāsapariskhalatsarathaṃ (!), sandaṣṭadanta(2)cchadaṃ |

śītkārāṃcitalocanaṃ sapulakaṃ bhrāntabhrūnṛtyatkaraṃ,

pārvvatyāṃ, surataṃ suderavatā,m (!) āstāṃ mṛḍānīpateḥ ||

a(3)pi ca ||

svarbhānuḥ suravartmanānusarati grābhilāṣād asā,v

indor indumukhi graseta kim uta bhrāṃtyā bhavatyā mukhaṃ |

(4) itthaṃ nāthagirā nabhorppitadṛśo vaktre bhavānyā bhṛśaṃ,

māninyāḥ kṛtacuṃbanas trinayana stād iṣṭasiddhyai satāṃ || (fol. 1r1–4)

End

tadyukto vyaṃjakaḥ | śabdaḥ |

aṃjanam iti prastute pi arthagatyā tacchabdena vyaṃjanaṃ parāmṛśyate | te(4)na vyaṃjanayukte vyaṃjaka iti saṃpadyate | anyathā aṃjanayukto ṃjana iti ucyate | tad etad uktaṃ | aṃjana(5)yukto janayuktaḥ (!) nanūktasthale arthasyāvyaṃjakatve śabdārthayugalarūpasya kāvyasya dhvanitvaṃ na syā(6)d ity ata āha || ||

yat so rthāntarayuk tathā |

artho pi vyaṃjakas tatra, saha,kāritayā mataḥ ||

sa i(7)ti śabdaḥ | tathā vyaṃjakaḥ || || (fol. 27v3–7)

Colophon

iti śrīmahāmahopādhyāyagovindakṛte, kāvyapradīpe kāvya(8)śarīrabhūtaśabdārthavibhāgo nāma dvitīya ullāsaḥ || || śubham astu || || śubha || (fol. 27v7–8)

Microfilm Details

Reel No. A 370/7

Date of Filming 14-06-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/BK

Date 30-08-2005

Bibliography