A 370-8 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 370/8
Title: Kāvyaprakāśa
Dimensions: 28 x 11.8 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/698
Remarks:


Reel No. A 370-8 Inventory No. 32561

Title Kāvyaprakāśaṭīkā

Author Kamalākara

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 11.5 cm

Folios 17

Lines per Folio 10–13

Foliation figures in the lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 4/698

Manuscript Features

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

natvā gaṇeśaṃ vāgdevīṃ sāṃbaṃ śaṃbhuṃ ca rāghavaṃ |

śrīrāmakṛṣṇapitaraṃ na(2)tvomākhyāṃ ca mātaraṃ ||

nārāyaṇātmajaśrīmadrāmakṛṣṇātmajaḥ kṛtī |

kāvyaprakāśagāṃ vyākhyāṃ tanoti ka(3)malākaraḥ ||

kāvyaprakāśe ṭippaṇayaḥ sahasraṃ saṃti yady api ||

tābhyas tv asyā viśeṣo yaḥ paṃḍitaiḥ so vadhāryatāṃ ||

(4) svakṛtakārikāḥ vyācikhyāsur ādyaślokasyāvatārikām āha || graṃtheti | ekārthako vākyasaṃdarbho graṃ(5)thaḥ | (fol. 1v1–5)

End

śabdavṛttau tu lakṣaṇāyāṃ tīrasyāpi lakṣaṇayā prakṛtyarthatvād ādhā(10)ratvaṃ yujyate || mukhyārthadhīpūrvakatvād vyavahitārthaniṣṭhāmukhye saṃbaṃdhitīra viṣayatvād vṛtter viṣayātāsaṃbaṃdhena (!) śabdaniṣṭhety arthaḥ | (11) ruḍhau mukhyabādhavam (!) āha karmaṇīti || kuśān lāty ādatta iti darbhagrahītu (!) mukhyārthasya bādhāc cature lakṣaṇā || prayojanavatyāṃ (12) mukhyābādham (!) āha || gaṃgāyām iti || tadyogam āha || vivecaketi || kuśāle (!) vivecakatvaṃ saṃbaṃdhaḥ || gaṃgāyāṃ sāmīpyaṃ saṃbaṃdhā (!) ruḍhita ity a(13)khyārthaḥ (!) prasiddher iti || prasiddher hetoḥ || prayojanam āha || tatheti || prayojanalakṣaṇāyāṃ gaṃgātaṭe ityādiprayogāt (!) vyavahārād amu- (fol. 17v9–13)

Colophon

(fol. )

Microfilm Details

Reel No. A 370/8

Date of Filming 14-06-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 16v-17v have been microfilmed double.

Catalogued by MS/BK

Date 30-08-2005

Bibliography