A 371-11 Kuvalayānandakārikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 371/11
Title: Kuvalayānandakārikā
Dimensions: 24.9 x 11.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3419
Remarks:

Reel No. A371/11

Inventory No. 37339

Title Kuvalayānanda

Remarks

Author

Subject Sāhitya

Language Sanskrit

Text Features importance of metaphor

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.0 x 11.5 cm

Binding Hole

Folios 20

Lines per Folio 11–12

Foliation figures in upper left-hand and lower right-hand margin of the verso, rāmaḥ is above the left foliation.

Illustrations 1 beautiful frame on 1r

Place of Deposit NAK

Accession No. 5/3419

Manuscript Features

double foliation 1,
twice filmed fol. 9,
note added on the margin

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

amarīkavarībhārabhramarīmukharīkṛtaṃ ||
dūrīkarotu duritaṃ gaurīcara(2)ṇapaṃkajam || 1 ||

parasparatavaḥ saṃpat phalāyita parasparau ||
prapaṃca mātāpitarau prāṃcau jā(3)yāpatī stumaḥ || 2 ||

uddayādhya yogakalayā hṛdayābjakośaṃ
dhanyaiś cirād api yathāruci gṛhyamāṇaḥ (4) ||
yaḥ prasphuraty avirataṃ paripūrṇarūpaḥ
śreyaḥ sa me diśatu śāśvatikaṃ mukuṃdaḥ || 3 || (fol. 1v1–4)

End

svarūpato prastuta vṛttātasyāropo (!) na vā rutā hetuḥ kiṃ tv aprastutakāmukādisaṃvaṃdhitve(1)nāvagamyamānasya yāttathābhūtasya iva rasānuguṇatvāt || navatāvagamanena viśeṣaṇapadārthānāṃ sāmarthyasa(2)strisrattaśleṣādi mahimnā viśeṣaṇapadaiḥ svarūpavataḥ samarpitena vadanacuṃvanādinā tatsaṃvaṃdhikāmukā(3)dau abhivyakte (fol. 19r11–19v3)

Microfilm Details

Reel No. A 371/11

Date of Filming 15-06-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 16-05-2005