A 371-14 Candrāloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 371/14
Title: Candrāloka
Dimensions: 23.5 x 10.7 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/7103
Remarks:


Reel No. A 371-14 Inventory No. 14616

Title Candrāloka

Author Jayadeva

Subject Sāhitya

Language Sanskrit

Text Features importance of metaphor

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.5 x 10.7 cm

Folios 21

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the title; candrāva./ candrālo and śivam

Scribe Vijayarāma Jośī

Date of Copying SAM 1813

Place of Deposit NAK

Accession No. 5/7103

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

uccair asyati maṃdatāmarasatāṃ jāgratkalaṃkairava

dhvaṃsaṃ hastayate ca yā (2) sumanasām ullāsinī mānase ||

duṣṭodyanmadanāśanārccir amalā lokatrayīdarśikā

sā ne(3)tratritayaṃvakhaṃḍaparaśor vāgdevatā dīvyatu || 1 ||

haṃho cinmayacittacaṃdramaṇayaḥ saṃvarddhayaddhaṃ (4) rasān

re re svairiṇi nirvicārakavite māsmat prakāśī sbhava ||

ullāsāya vicāravaṃcini(5)cayālaṃkāravārāṃnidheś

caṃdrālokamayaṃ svayaṃ vitanute pīyūṣavarṣaḥ kṛtī || 2 || (fol. 1v1–5)

End

jayaṃti yājñi(2)ka śrīman mahādevāṃgajanmanaḥ ||

sūktapīyūṣavarṣasya jayadevakaver giraḥ || 6 ||

mahādevaḥ (3) satrapramukhamakhavidhyaikacaturaḥ

sumitrā tad bhakti praṇihitamatir yasya pitarau ||

praṇīta(4)s tenāsau sukavi jayadevena (5) ⟪racite ciraṃ caṃdrālokaḥ sukhayatu mayūṣaḥ sumana⟫ daśabhiś

ciraṃ caṃdrālokaḥ sukhayatu mayūṣair daśadiśaḥ || 7 || (fol. 21r1–5)

Colophon

iti śrīpīyūṣavarṣapaṃḍI(6)ta śrījayadevaviracite caṃdrālokālaṃkāre abhidhāsvarūpābhidhānonāma daśamo ma(7)yūkhaḥ || samāptoyaṃ graṃthaḥ || saṃvat 1813s varṣe māghaśukla 13 likhitaṃ jośī vijayarāmeṇa (fol. 21r5–7)

Microfilm Details

Reel No. A 371/14

Date of Filming 15-06-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-06-2005

Bibliography