A 371-16 Kuvalayānandakārikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 371/16
Title: Kuvalayānandakārikā
Dimensions: 19.7 x 7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 1/1434
Remarks:

Reel No. A 371/16

Inventory No. 37340

Title Kuvalayānandakārikā

Remarks

Author

Subject Sāhitya

Language Sanskrit

Text Features importance of metaphor

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 19.7 x 7.0 cm

Binding Hole

Folios 4

Lines per Folio 5

Foliation figures on upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1434

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

amarīkabarībhārabhramarīmukharīkṛtam ||
dūrīkarotu duritaṃ gaurīcaraṇapaṃka(2)jam || 1 ||    ||

upamā yatra sādṛśya lakṣmīr ullasati dvayoḥ ||
haṃsīva kṛṣṇa te kīrttiḥ svargaṃgām ava(3)gāhate || 2 ||

varṇyopamānadharmāṇām upamā vācakasya ca ||
ekadvitryanupādānair bhinnā luptopamā(4)ṣṭadhā || 3 ||

taḍid gaurīndutulyāsyā karpūrantīdṛśor mama ||
kāntyā smaravadhūyaṃtī dṛṣṭātanvī raho ma(5)yā || 4 || (fol. 1v1–5)

End

yadya panhuti garbhatvaṃ saiva (2) sāpahnaavā matā ||
tvat sūktiṣu sudhā rājan bhrāntāḥ paśyaṃti tāṃ vidhau || 33 ||

bhedakātiśayoktis tu (3) tasyaivānyatvavarṇanam ||
anyad evāsya gāṃbhīryam anyad dhairyaṃ mahīpateḥ || 34 ||

saṃvaṃdhāntiśayoktiḥ (4) syād ayoge yogakalpanam ||
saudhāgrāṇi purasyāsya spṛśanti vidhumaṃḍalam || 35 ||

yogepy ayogo (5) saṃbaṃdhātiśayoktir itīryate ||
tvayi dātari rājendra svardrumān nādriyāmahe || 36 ||

akramātiśayo– (fol. 4v1–5)

Microfilm Details

Reel No. A 371/16

Date of Filming 15-06-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 16-06-2005