A 371-1 Candrāloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 371/1
Title: Candrāloka
Dimensions: 26.8 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3287
Remarks:


Reel No. A 371-1 Inventory No. 14618

Title Candrāloka alaṃkāra/Kuvalayānanda

Author Apyaya Dīkṣita

Subject Sāhitya

Language Sanskrit

Text Features importance of metaphor

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.0 x 9.5 cm

Folios 8

Lines per Folio 9

Foliation figures in upper left and lower right-hand margin of the verso,

Scribe Pipaśvī Sukhalāla

Date of Copying SAM 1845

Place of Deposit NAK

Accession No. 5/3287

Manuscript Features

Excerpts

Beginning

|| aiṃ namaḥ śrīmatsarvajñāya namaḥ ||

amarī kavarībhāra bhramarī mukharīkṛtaṃ |

dūrīkarotu duritaṃ gaurīcaraṇa paṃkajam |

goviṃdaṃ saccidānaṃdaṃ praṇamya bhīṣṭasiddhaye |

alaṃkṛtyayuḍumismāṃdra (!) ścaṃdrālokaḥ prakīrttaye 2

upamā yatra sādṛśya lakṣmī rullasatidvayoḥ

haṃsīva kṛṣṇa te kīrttīḥ svargaṃgāmavagāhate 3

barṇyopamāna dharmmāṇā mupamāvādhakasya ca

ekadvi anupādānairbhinnāluptopamāṣṭadhā 4 (fol. 1v1–4)

End

hetorhetumatāsārddhaṃ varṇanaṃ heturucyate

asāvudeti śītāṃśurmmānanne (!) dāyasubhruvāṃ 72

hetuhetumatoraikyaṃ hetukevidvacakṣate

lakṣmī vilāsa viduṣāṃ kaṭākṣāvekaṭa prabhoḥ 73

itthaṃ śatamalaṃkārāḥ lakṣayitvā nidarśitāḥ

prācāmādhunikānāṃ ca matānyādāya sarvvata 74 (fol. 8r9–8v1)

Colophon

śrī śrīmad appadīkṣita viracitorthālaṃkārāṇāṃ lakṣyalakṣaṇa saṃgrahaḥ samāptoyaṃ caṃdrāloka nāmāharinmṛgāṃkayāṃjhava (!) veda pramite vatsare bhādrapadameva ka caturddaśyāṃ śauriyasrānvitāyāṃ caṃdrāloka alaṃkāro likhitaḥ vipaśvitsukhalālākhyena śrīddhariddharesiru (!) rāṣṭrasya vyapāla vāhinīpariveṣṭite alikhi || śrīrastu || (fol. 8v1–4)

Microfilm Details

Reel No. A 371/01

Date of Filming 15-06-1972

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 19-07-2004

Bibliography