A 371-21 Kuvalayānandakārikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 371/21
Title: Kuvalayānandakārikā
Dimensions: 25.2 x 9.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 1/1434
Remarks:

Reel No. A 371/21

Inventory No. 37341

Title Kuvalayānandakārikā

Remarks

Author

Subject Sāhitya

Language Sanskrit

Text Features importance of metaphor

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.2 x 9.8 cm

Binding Hole

Folios 8

Lines per Folio 8–10

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the title: ku. kā and śaṃbhu

Scribe Śyāmalāla

Date of Copying ŚS 1722 (1740)?

Place of Copying Paṃcagaṃgā / Vārānāsī

Place of Deposit NAK

Accession No. 1/1434

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

śrīgaṇeśo jayatitarām

amarīkavarībhārabhramarīmukharīkṛtam
dūrīkarotu duritaṃ gaurīcaraṇapaṃkajam 1

(2)alaṃkāreṣu bālānām avagāhanasiddhaye
lalitaḥ kriyate teṣāṃ lakṣyalakṣaṇasaṃgrahaḥ 2

upamā yatra sādṛśyaṃ (3) lakṣmīr ullasati dvayoḥ
haṃsīva kṛṣṇa te kīrtiḥ svargaṃgām avagāhate 3

varṇyopamānadharmāṇām upamā vāca(4)kasya ca
ekadvitry anupādānair bhinnā luptopamāṣṭadhā 4 (fol. 1v1–4)

End

ave paṃta tale chāyā marut kaṃpitabhūruhām
indusiṃhavidīrṇā kiṃ tamo no gāṃgasaṃhatiḥ 84

pinaṣṭīvataraṃgāgraiḥ samudraḥ phenacandanam
tad ādāya karair indur liṃpatīva digaṃganāḥ 85

mukhena garalaṃ muṃcan mūle vasati cet phaṇī
phalasaṃdoha guruṇā taruṇā kiṃ prayojanam 86

iṃdusrasaṃgasaṃjāta salilair ālaśālakaiḥ
gatasekakriyovṛkṣas tava rājan babhe bubhau 87 (fol. 8r9–8v1)

Colophon

samāptā ceyaṃ kārikāvaliḥ kuvalayānandasya ||    ||

ṭhakanakhahayacandraiḥ sammite vatsare ca
malayapavanamitre paṃcagaṃge ca kāśyām
vacanatatiparās tajñaḥ (!) kaviśyāmalālorpayati-
diviṣadīśaṃ pustakaṃ sallikhitvā 1 bhairavo jayatitarām ||    ||    || (fol. 8v1–3)

Microfilm Details

Reel No. A 371/21

Date of Filming 15-06-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 1

Catalogued by JU/MS

Date 17-06-2005