A 371-23 (Sāhitya)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 371/23
Title: [Sāhitya]
Dimensions: 25.4 x 9.6 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 5/1501
Remarks:


Reel No. A 371-23 Inventory No. 59148

Title Sāhitya

Subject Sāhitya

Language Hindi, Sanskrit

Text FeaturesŚṛṅgāravarṇana

Manuscript Details

Script Devanagari

Material paper

State incomplete, damage

Size 25.4 x 9.6 cm

Folios 24

Lines per Folio 7–10

Foliation figures on the upper left-hand and lower right-hand margin .of the verso

Place of Deposit NAK

Accession No. 5/1501

Manuscript Features:

Text begins from 3r,

Missing foll.6, 19,

Various folios damaged on left margin of both sides,

Excerpts

Beginning

–khahina bhūla ||

daīdaī jyauṃ karata hauṃ daīdaī śo kabūla || 15 ||

saṃgṛhṇātu hi koṭīṃ

kaścillakṣaṃ sahasram api kaścit ||

mama saṃpattir yadupatir

asti (2) vipattipramāthīyaḥ || 16 ||

koi koṭika saṃguhai (!) koi lākhahajjāra ||

mo saṃpati yadupati sadā vipatividāranahāra || 16 ||

hare karomi bhavato (3) vijñaptim

imāṃ sahasrakṛttvoham ||

yayā kayācid rītyā

patito nivasāmi te dvāri || 17 ||

hari kījatu tumu śoi hai vinatī vāra hajjāra |

(4) jtihī (!) bhāṃti giro ʼaroparo rahoṃ daravāra || 17 || (fol.3r1–4)

End

viṣamavṛṣāditakī tṛṣā rahe save jala śodhi.

marutharupaīṃ matī(2)ranahī mārū kahata payodhi || 307 ||

jyeṣṭhe kalajjanīraiḥ

ipāsato jīvitā hi madhyāhne ||

amitamāgādham apāraṃ

marutāḥ kathayaṃti kiṃ ja(3)ladhiṃ || 308 ||

pyāse dupahara jeṭhake jīe matīrana śodhi ||

amitaapāraagādhijala māru kahata payodhi || 308 ||

grīṣmoṣmaṇya hi varhi vyāghramṛgā va(4)saṃti nityam ekatra || kṛ –(fol.28r1–4)

Colophon

Microfilm Details

Reel No. A 371/23

Date of Filming 02-07-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-06-2005

Bibliography