A 371-2 Candrāloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 371/2
Title: Candrāloka
Dimensions: 25.7 x 9.9 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 1/1477
Remarks:


Reel No. A 371-2 Inventory No. 14617

Title Candrālokaprakśaṭīkā

Remarks assigned to the śaradāgama

Subject Sāhitya

Language Sanskrit

Text Features importance of metaphor in literature

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged by mouse

Size 25.5 x 10 cm

Folios 26

Lines per Folio 8–10

Foliation figures in upper left-hand corner śrī and rāmaḥ is on the upper leftand lower right-hand margin of the verso,

Scribe Pradhyotana Bhaṭṭācārya

King Vīrabhadra Bhūpati

Place of Deposit NAK

Accession No. 1/1477

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

–mayūkhaḥ samāptaḥ || ||

yasyājñayāvidhatte

bhaṭṭācāryaḥ śubhāṃ ṭīkāṃ ||

haririha kūrmāvataraḥ

śarmādiśatu prabhostasya || 1 ||

atha lakṣaṇāni | tatrā(2)dāvakṣara saṃhatiḥ | alpākṣareti | uṣeti | atrāmunāviśeṣaṇena svalpākṣarairevoṣāpariṇaye vāṇapure vṛttaṃ bhagavataḥ pauruṣaṃ smāritam evaṃ ca svalpair evākṣa(3)rair yatra badhārthapratītiḥ sākṣarasaṃhatir ity arthaḥ | yatra guṇavarṇanena prasiddhadoṣapratiṣedhaḥ sā śobhā | yathā bhagavat pūjālakṣaṇaguṇavarṇanena saṃsā(4)radoṣāpākaraṇam ity āha | (fol.1r1–4)

End

śrīvīrabhadradevena bhūdevāmaraśākhinā |

yaśodāgarbharatnena yatnenedaṃ vi(7)nirmitaṃ ||

lakṣmīr vakṣāsi kaustubhapraṇayino yāvattathārddhāgatām

aṃgīkṛtya puradviṣogirisutāsthe mānam ālaṃvate ||

yā(8)vad vedagiraḥ pu[[rā]]ṇavidhayas tāvad bhuvomaṃḍale

caṃdrāloka vikāśameṣakurutāṃ graṃthobhirāmodayaḥ

śrīvīrabhadra bhūpatilabdha(1)nideśena yatnenācaṃdrālokamayūkho daśamaḥ spaṣṭārthatāṃ nītaḥ || (fol. 26r6–26v1)

Colophon

itiśrīmahārājādhirāja śrīrāmacaṃdradevātmaja sakalaśāstrāraviṃdapradyotanabhaṭṭācāryyaviracitacaṃdrālokaprakāśe śaradāgame daśamomayukhaḥ samāptaḥ || || śaradāgamanāmā graṃthaḥ saṃpūrṇāḥ śrīsahasravāhave namaḥ || || śrī śrīrāmaḥ || ||

vāhne dvīpa surataru brahmasamete śateke kvāpi || ||

alikhan mathurānātho graṃthaṃ vaiśākha rākāyāmḥ (!) || ||

śrīrāmaya (!) namaḥ || || subhas tu || || subham astuḥ (!) || || śrīrārāma rāma rāma rāma || || śrīrāma (!) (fol. 26v1–4)

Microfilm Details

Reel No. A 371/2

Date of Filming 15-06-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 15-06-2005

Bibliography