A 371-4 Kuvalayānanda with ṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 371/4
Title: Kuvalay[ānanda]
Dimensions: 32 x 13.4 cm x 25 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 4/738
Remarks:

Reel No. A 371/4

Inventory No. 37317

Title Kuvalayālaṃkāra

Remarks

Author

Subject Sāhitya

Language Sanskrit

Text Features importance of metaphor

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 32.0 x 13.2 cm

Binding Hole

Folios 25

Lines per Folio 7–12

Foliation figures in upper left-hand and lower right-hand margin of the verso, rāmaḥ is on the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/738

Manuscript Features

Excerpts

Beginning

[Ṭīkā]

–pratīpapaṃcakaṃ nirūpayiṣyan prathamaṃ prasiddhopamānaprātikūlyahetukaṃ lakṣayati pratīpam iti prātikūlyāt prasiddhopamānasyopameyatvakalpanaṃ pratīpapa(2)davācyam ity arthaḥ prātikūlyaṃ cātropamānatiraskāraprayojakatvaṃ etenopamānopameyabhāvasya vaivakṣitakatayā mukhāder apyupamānatvasaṃbhavāc candra iva mukha(3)m ity upamāyāṃ nātivyāptiḥ
(fol. 3r1–3)

[Mūla]

pratīpam upamānasyopameyatva[[pra]]kalpanaṃ ||
tvallocana samaṃ padmaṃ tvad vaktra sadṛśo vidhuḥ || 7 ||

anyopameyalābhena varṇyasyānādaraś ca tat ||
a(7)laṃ garveṇa te vaktra kāṃtyā caṃdropi tādṛśaḥ || 8 || (fol. 3r6–7)

End

[Mūla]

niruktiryogato nāmnām anyārthatvaprakalpanaṃ ||
idṛśaiś caritair jāne satyaṃ doṣākaro bhavān || 57 || (fol. 27v6)

[Ṭīkā]

nirutkiṃ lakṣayati nirutkir (!) iti lakṣyam idaṃ yogavaśān nāmnām arthaviśeṣābhidhāyinām arthāntaropavarṇanam iti (9) lakṣaṇaṃ udāharati idṛśair iti candraṃ prati virahiṇyā utkiḥ || īdṛśair janasaṃtāparūpaiḥ doṣāyā rātreḥ karttādoṣaṇām ākara[[ś ca]] bhavān iti (10) nirutkiḥ ś || 57 || (fol. 27v8–10)

Microfilm Details

Reel No. A 371/4

Date of Filming 15-06-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 24, 25, 26, 27

Catalogued by JU/MS

Date 15-06-2005