A 371-6 Candrāloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 371/6
Title: Candrāloka
Dimensions: 27.8 x 10.1 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3289
Remarks:


Reel No. A 371-6 Inventory No. 14611

Title Candrāloka

Subject Sāhitya

Language Sanskrit

Text Features importance of metaphor

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.8 x 10 cm

Folios 13

Lines per Folio 7–8

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3289

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

amarīkavarībhārabhramarīmukharīkṛtaṃ |

dūrīkarotu duritaṃ gaurīcaraṇapaṃkajam (2) || 1 ||

alaṃkāreṣu bālānām avagāhanasiddhaye |

lalitaḥ kriyate teṣāṃ lakṣyalakṣaṇasaṃgrahaḥ || 2 ||

upamā (3) yatra sādṛśya lakṣmīr ullasati dvayoḥ |

haṃsīva kṛṣṇate kīrti svargaṃgām avagāhate || 3 ||

varṇyopamānadharmā(4)ṇām upamāvācakasya ca |

ekadvitryanupādānair bhinnāluptopamāṣṭadhā || 4 || (fol. 1v1–4)

End

avepaṃte talchāyā (!) marut kaṃpitabhūruhām

indusiṃhavidīrṇā (7) kiṃ tamonāṃgāṃgasaṃhatiḥ 85

pinaṣṭīvataraṃgāgraiḥ samudraḥ phenacandanam

tad ādāya karair indur liṃpatī ya(1)di gaṃganāḥ (!) 86

mukhena garalaṃ muṃcan mūle vasati cet phaṇī

phalasaṃdohaguruṇā taruṇā kiṃ prayojanam 87

(2)indu sṛksaṃga saṃjāta salilaṃ tad dṛṣat kṛtaiḥ

tarvālabālai[[r vi]]pinaṃ śruśrubhe tasya bhūbhujaḥ 88 (fol. 13r6–13v2)

Colophon

iti candrāloko(3)ktāḥ kuvalayānandakārikāḥ samāptāḥ || || parameśvara || jagaṃnnāthasvāmī nayanapadagāmī (!) bhavatu me || (fol. 13v2–3)

Microfilm Details

Reel No. A 371/6

Date of Filming 15-06-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-06-2005

Bibliography