A 371-9 Kuvalayānanda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 371/9
Title: Kuvalayānanda
Dimensions: 24.3 x 9.4 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 1/1434
Remarks:


Reel No. A 371-9 Inventory No. 37316

Title Kuvalayānanda

Subject Sāhitya

Language Sanskrit

Text Features importance of metaphor

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.5 x 9.5 cm

Folios 7

Lines per Folio 10–11

Foliation figures in upper left-hand and lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/1434

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

amarīkavarībhārabhramarīmukharīkṛtaṃ ||

dūrīkarotu duritaṃ gaurīcaraṇapaṃkaja || 1 ||

pa(2)raspara tapaḥ saṃpat phalāyitaparasparau ||

prapaṃca māatāpitarau prāṃcaujāyāpatī (!) stumaḥ || 2 ||

udhyāya yoga(3)kalayā hṛdayābjakośaṃ

dhanyaiś cirād api yathāruci gṛhyamāṇaḥ ||

yaḥ prasphuraty avirataṃ paripūrṇa(4)rūpaḥ

śreyaḥ sa me diśatu śāśvatikaṃ mukuṃdaḥ || 3 || (fol. 1v1–4)

End

paṃkajaṃ paśyatu kāṃtāmukhaṃ me gā(9)hate manaḥ |

ayaṃ pramatta madhupa svaṃmukhaṃ ceti paṃkajam |

paṃkajaṃ vā sudhāṃsur vā hyasmākaṃ tu na nirṇayaḥ

smṛtibhrāṃtisaṃde(10)he śādṛśyā trivadhyamānaismṛtibhrāṃti saṃdair ity ādi yadī kitama vaṃkāra(!) trayam bhavati | tac ca krameṇodāhṛtaṃ (11) yathā vādivyānām iva kṛtāsmayī purastād aṃbhas tasphurad araviṃdacāruhastām | udvīkṣā śriyam eva kīṃcid uttara (!) (!) (fol. 7v8–11)

Microfilm Details

Reel No. A 371/9

Date of Filming 15-06-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 5,

Catalogued by JU/MS

Date 15-06-2005

Bibliography