A 372-13 Dhvanyālokalocana

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 372/13
Title: Dhvanyālokalocana
Dimensions: 27.3 x 11.8 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3381
Remarks:


Reel No. A 372/13

Inventory No. 19366

Title Dhvanyālokavyākhyā (prathamodhyota)

Remarks

Author Abhinava Gupta

Subject Sāhitya

Language Sanskrit

Text Features about the sound in literature

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.2 x 11.8 cm

Binding Hole

Folios 11

Lines per Folio 11

Foliation numeral in verso side

Place of Deposit NAK

Accession No. 5-3381

Manuscript Features

Excerpts

Beginning

oṃ namo nārāyaṇāya ||    ||

svacchākeśariṇaḥ svacchasvacchāyā yā śitendavaḥ |
trāyattāmo madhuripoḥ prapannāticchidonakhāḥ ||
kāvyasyātmādhvaniritivudhairyaḥ samāmnātapūrvatasyābhāvaṃ jagadupare bhāktamāhustamanye | kecidvācāṃ sthitamaviṣaye tattvamūcustadīyaṃtena brūmaḥ sa hṛdayamanaḥ prītaye tatsvarupam || vudhaiḥ kāvyatatvavidbhiḥ kāvyasyātmā dhvani saṃjñitaḥ paramparāyaḥ samākhyānasya sahṛdaya jana manaḥ prakāśamānasyāpya bhāvamanye jagaduḥ |
(fol. 1v1–4)

End

uddānotkalikādvipāṇḍurastvaṃ prārabdha jṛmbhākṣaṇādāyā saṃścasanodgamairaviralai evanvatīmātmanaḥ | aghoghānalatāmimāṃ samadanāṃ nārīmivānyāṃ dhruvaṃ paśyankopari pāṭaladhyutimukhaṃ devyāḥ kariṣyāmham || ityatra śleṣasya | gṛhītamapi cāvasareyaṃtyajati tatra sānuguṇālaṅkārākṣayā yathā | raktatvaṃ navaya ------------------ ///
(fol. 11r9–11)

Microfilm Details

Reel No. A 372/13

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 21-07-2004