A 372-16 Rasataraṅgaṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 372/16
Title: Rasataraṅgaṇī
Dimensions: 25.3 x 9.6 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 4/1340
Remarks:


Reel No. A 372-16 Inventory No. 50655

Title Rasataraṇgiṇī

Author Bhānudtta

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 25.3 x 9.7 cm

Folios 17

Lines per Folio 9

Foliation numbers in upper left-hand margin of verso under the abbreviation ra.ta.gi. and lower right-hand margin of verso under the word rāmaḥ.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/1340

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

lakṣmīm ālokya lubhyan nigamam upahasan śocayan yajñajaṃtūn

(2)kṣatraṃ/// kṣa (!) romāñcamaṃcan

hṛtvā haiyaṃgavīnaṃ cakitam apasaran mleccharaktair digaṃtān

siṃcan daṃtena/// (3)sāḥ 1

bhāratyāḥ śāstrakāṃtāraśrāṃtāyāḥ śaityakāriṇī

kriyate bhānunā bhūri rasāra⁅sa⁆/// (4)

bhānor eṣā rasataraṃgiṇī

haṃsāḥ kṛtadhiyas tatra yuktam atra pratīyatām 3 (fol. 1v1–4)

«Sub-colophon:»

iti śrībhānudattaviracitāyāṃ rasataraṇgiṇyāṃ vyabhicāribhāvanirūpaṇaṃ pañcamas taraṅgaḥ || || (fol. 17v1)

End

atha rasā nirūpyate (!)

vibhāvānubhāvasātvikavyabhicāribhāvair upacīyamānaḥ sthāyibhāvaḥ(!) pariprūṇo rasasyamāno rasaḥ bhāvavibhā(3)vānubhāvavyabhicāribhāvair manoviśrāmo yatra

kriyate sa ca vā rsaḥ prabuddhasthāyibhāvavāsanā (!) vā rasaḥ

prabodhakā vibhāvānubhāvavya/// (fol. 17v2–3)

Microfilm Details

Reel No. A 372/16

Date of Filming 02-07-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 25-07-2004

Bibliography