A 372-21 Rasataraṅgaṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 372/21
Title: Rasataraṅgaṇī
Dimensions: 24 x 9.4 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 3/97
Remarks:


Reel No. A 372-21 Inventory No. 50640

Title Rasataraṅgiṇī

Author Bhānudatta

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 24.0 x 9.0 cm

Folios 6

Lines per Folio 9

Foliation numbers in upper left-hand margin of verso under the abbreviation ra.ta.gi and lower right-hand margin of verso under the word rāmaḥ

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3/97

Manuscript Features

Excerpts

Beginning

-(darśanaṃ vidrupād yathā) ||

ke[[li]]gṛhe vā maṇimaṃdire vā

śaśāma laṃkānagare hutāśaḥ ||

itas tataḥ prasthitayor na yūnor

viyogajanmā virarāma vahniḥ (2) ||

iti śrībhānudattaviracitāyāṃ rasataraṃgiṇyāṃ ṣaṣṭas taraṃgaḥ || ||

hāsasya paripoṣo hāsyaḥ || sa ca dvividhaḥ || svaniṣṭhaḥ paraniṣṭhaś ce(3)ti ||

tāvapy uttamamadhyamādhamabhedāt trividhāviti ṣadvidhaḥ || punaś ca smitahasitādibhedena svaniṣṭaḥ | paraniṣṭaś ceti sva(4)niṣṭhaḥ ṣadvidhaḥ || paraniṣṭho pi ṣadvidhaḥ || iti dvādaśabhedo hāsyaḥ || (fol. 22r1–4)

«Sub-colophon:»

iti śrīrasataragiṇyāṃ (!) saptamas taraṃgaḥ || (fol. 26r2)

End

viphalam akhilaṃ yūnonor ced udeti parasparaṃ iti svasthamanojanmā devaḥ sa eva niṣevyatāṃ | (6) atra nāyikāyā ratir nāyakasya || ekasyāanekaviṣayā iti || evam ekasyānekaviṣayā ratir ābhāsa eva | paraṃtv eṣa (7) viśeṣaḥ || yasya vyavasthitā vaddhyor nāyikā bhavaṃti tatra na rasābhāsaḥ | tathāsati kṛṣṇasya sakalalokottama nāyakasya va(8)hukāminīviṣayāyā rater ābhāsatāpatteḥ || tasmād avyavasthitabahu kāminīnāyakavaīśayikaparam (!) etat || ata eva vaiśayikā- (fol. 28r5–8)

Microfilm Details

Reel No. A 372/21

Date of Filming 02-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 25-07-2004

Bibliography