A 372-2 Sāhityadarpaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 372/2
Title: Sāhityadarpaṇa
Dimensions: 28 x 7.9 cm x 77 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 5/3415
Remarks:


Reel No. A 372-2 Inventory No. 59153

Title Sāhityadarpaṇa

Author Viśvanātha

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, fol. 28v-29r and after fol. 77 text is missing.

Size 28.0 x 8.0 cm

Folios 76

Lines per Folio 6–7

Foliation numbers in right-hand margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3415

Manuscript Features

In the recto side of the first folio we find some verses which are not related to the text

Excerpts

Beginning

śrīgaṃeśāya namaḥ ||

graṃthāraṃbhe nirvighnena prāripsitasamāptikāmo vāṅmayādhikṛtatayā vāgdevatāyāḥ sāmmukhyam ādhatte ||

śaradi(2)ndusundararuciś cetasi sā me girān devī |

apahṛtya tamaḥ santatam arthān akhilān prakāśayatu ||

asya graṃthasya kāvyāṅgatayā kāvyapha(3)lenaiva phalavatvam iti kāvyaphalāny āha ||

caturvvargaphalaprāptiḥ sukhād alpa dhiyām api |

kāvyād eva yatas tena tattvarūpaṃ nir(4)ūpyate ||

caturvvargaphalaprāptir hi kāvyato rāmādivat pravartittavyaṃ na tu rāvaṇādivad ityādikṛtyākṛtyapravṛttini(5)vṛttyupadeśadvāreṇa supratītaiva || (fol. 1v1–5)

«Sub-colophon:»

iti śrīsāhityadarppaṇe dvaniguṇībhūtavyaṃgyākhyakāvyabhedanirūpaṇo nāma caturthaḥ pari(5)cchedaḥ || || (fol.75r4–5)

End

nānumānaṃ rasādīnāṃ vyaṃgyānām bodhanakṣamaṃ |

ābhāsatvena hetūnāṃ smṛtir nna ca rasādidhīḥ ||

vyakttiviveka(7)kāreṇa hi †yāpi† vibhāvanādibhyo rasādīnāṃ pratītiḥ || sānumāna evāntarbhavati || vibhāvānubhāvarasādi- (fol. 77r6–7)

Microfilm Details

Reel No. A 372/2

Date of Filming 02-07-1972

Exposures 78

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 29-07-2004

Bibliography