A 372-8 Rasataraṅgaṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 372/8
Title: Rasataraṅgaṇī
Dimensions: 25.2 x 9.9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 1/299
Remarks:


Reel No. A 372-8 Inventory No. 50663

Title Rasataraṅgiṇī

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, after 4th folio the text is missing.

Size 25.3 x 10.0 cm

Folios 4

Lines per Folio 10–11

Foliation numbers in upper right-hand corner margin of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/299

Manuscript Features

Excerpts

Beginning

śrīḥ || 1 |

nāyikā trividhā, svakīyā parakīyā sāmānyā ceti, atha keyaṃ, svakīyā parakīyā sāmānyā ceti, atra kecit, patibhinne a(2)nanuraktā anuraktā ca svakīyety āhuḥ

tan na, vinaṣtapatikāyāṃ ananuraktāyāṃ ca pativratāyāṃ sabhartṛkāyāṃ viṣayaviraktāyāṃ yogi(3)nyāṃ vā asatvāt, garbharogādyupādhivatyām (!) asatvāc ca, nahi garbhavatī ananuraktāpi svakīyā na bhavati, parakīyālakṣaṇam api kecit, a(4)vittopādhikaparapuruṣānurāgā parakīyety āhuḥ anye tu, aprakaṭaparapuruṣānurāgā parakīyā [[aprakaṭaḥ aṃtaḥ san napi bahir ajñāta i]]ty āhuḥ (fol.1r1–4)

End

tathāsati vipralaṃbhamātroche(4r1)dāpatyā ’nubhayaniṣṭhāyām (!)

ityasyā ’nubhayaviṣayāyām ityartho stu, nahi sarvatra vipralaṃbhe parasprānurāgaḥ śravaṇa(2)darśanādinā ’nyatarānurāgasyāpi darśanāt, na ca tatra tadābhāsatvaṃ [[tathāsati kvacid api]] deśetaḥ kālato vā ubhābhilāṣā[[dya]]bhāvasaṃbhavena vi(3)pralaṃbhamātrasyābhāsatāpatteḥ ubhayaviṣayatvaṃ tv anyatarānurāge pi varttata eva, yadvā saṃbhoga eva tasyā(4)bhāsatvam iti sarvaṃ caturastram eveti saṃkṣepaḥ || || (fol. 3v10–4r4)

Colophon

(fol.)

Microfilm Details

Reel No. A 372/8

Date of Filming 02-07-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 24-07-2004

Bibliography