A 373-10 Vidagdhamukhamaṇḍana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 373/10
Title: Vidagdhamukhamaṇḍana
Dimensions: 26 x 11.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 2/341
Remarks:


Reel No. A 373-10 Inventory No. 86872

Title Vidagdhamukhamaṇḍana

Author Dharmadāsa

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 26.5 x 11.0 cm

Folios 22

Lines per Folio 9

Foliation numbers in lower right-hand margin of verso under the word rāma.

Date of Copying VS 1866, NS 929

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 2/341

Manuscript Features

Excerpts

Beginning

śrīgaṇesāye namaḥ || ||

siddhauṣadyāni bhavaduḥkhamahāgadānāṃ

puṇyātmanāṃ paramakarṇarasā(2)yanāni ||

prakṣālanaikasalilāni manomalānāṃ

sauddhodaneḥ pravacanāni ciraṃ jayaṃti || 1 ||

jayaṃ(3)ti saṃtaḥ sukṛtaikabhājanāṃ (!)

parārthasaṃpādanasadvratasthitāḥ ||

karasthanīropamaviśvadarśino

jayaṃ(4)ti vaidagdhyabhuvaḥ kaver giraḥ || 2 ||

ākrānteva mahopalena muninā śapteva durvāsasā

sātatyaṃ bata mudri(5)teva jatunā nīteva mūrchāṃ viṣaiḥ ||

banddhevā tanurajjubhiḥ paraguṇān vaktuṃ na śaktā satī

jihvā lauhaśa(6)lākayā khalamukhe baddheva saṃlakṣyate || 3 || (fol. 1v1–6)

End

spheṭayitvākṣaraṃ (!) kiṃcit puna(9)r anyasya dānataḥ ||

yatrāparo bhaved arthaś cyutadattākṣaraṃ hi tat ||

sadāgatihatochrāyas tamaso vaśya(22v1)tāṃ gataḥ ||

astam eṣyati dīpo yaṃ vidhur ekaś ciraṃ sthitaḥ ||

pūrṇacandramūkhī ramyā kāminī nirmalāṃba(2)rā ||

karoti kasya na svāttam ekāṃtamadanotsavaṃ ||

cyutadattākṣarajātiḥ || (fol. 22r8–22v2)

Colophon

iti śrīdharmadāsaviracite (3) vidagdhamukhamaṇḍane caturthaḥ paricchedaḥ || samāptaḥ || śrīśāke || samvat 1866 sāla nepāla samvat 929 miti catra(!) sudi roja 5 || (fol 2v2–4)

Microfilm Details

Reel No. A 373/10

Date of Filming 02-07-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 31-07-2004

Bibliography