A 373-13 Vidagdhamukhamaṇḍana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 373/13
Title: Vidagdhamukhamaṇḍana
Dimensions: 24.8 x 11.3 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 5/3584
Remarks:


Reel No. A 373-13 Inventory No. 86885

Title Vidagdhamukhamaṇḍanamṭīkā

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.7 x 11.5 cm

Folios 37

Lines per Folio 8

Foliation numbers in upper left-hand margin of verso and lower right-hand margin of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3584

Manuscript Features

Available foll. are 1-37.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

vācām īśaṃ surādhīśam adhīśaṃ sarvasaṃpadāṃ ||

vipadāṃ āśu haṃtāraṃ smāraṃ smāraṃ na(2)māmi taṃ | 1 |

natvā gurūn gurutarārthasubodhadāyīn (!)

vāgdevataṃ ca sarasāṃ rasam udgiraṃtīṃ ||

svalpā(3)kṣarām api padārthavikāśakartrīṃ

kurve vidagdhamukhamaṃḍanakāvyatīkāṃ || 2 ||

tatra vidagdhamukhamaṃ(4)ḍakhyaṃ kāvyaṇ cikīrṣuḥ kavir nirvighnaparisamāptyarthaṃ sveṣṭadevatāsmaraṇamaṃgalam ācarati

(5) divyauṣadhānīti ⟪śu⟫ sauddhaudane (!) vaiddhi (!) devasya pravacanāni ciraṃ jayaṃti savotkarṣeṇa varttaṃ(6)te | (fol. 1v1–6)

End

athāpādānaguptaṃ he vīra tvyā durvāraiḥ śilīmukhair vāṇair nirjito ripuḥ kusumāku(5)le vane pi alinaḥ sakāśāt atyaṃtaṃ bibheti atra alina idam apādanaṃ || 43 || ayaṃ janaḥ (6) sarasīraḥ sarovarāya śat (!) kaṃ jalaṃ udhṛtya (!) pibati kathaṃbhūtaṃ aṃbhojasurabhikamale(7)na sugaṃthi svachaṃ ekāṃtaśītatyaṃ || 44 || atrādhikaraṇaguptaṃ yā kāṃtākaṭākṣachaṭāpā(8)taiḥ (mā)navaṃ pavitrayati e harau kāṃte svāmini āropitā prītir yayā sā kamalālayāṃ- (fol. 37v4–8)

«Sub-colophon:»

iti śrīvidagdhamukhamaṃḍanatī(32v1)kāyāṃ tṛtīyaparicchedaḥ || (fol. 32r8–32v1)

Microfilm Details

Reel No. A 373/13

Date of Filming 02-07-1972

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 28-07-2004

Bibliography