A 373-14 Vidagdhamukhamaṇḍana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 373/14
Title: Vidagdhamukhamaṇḍana
Dimensions: 24.7 x 10.6 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 5/3573
Remarks:


Reel No. A 373-14 Inventory No. 86870

Title Vidagdhamukhamaṇḍanam

Author Dharmadāsa

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 25.0 x 11.0 cm

Folios 25

Lines per Folio 9

Foliation numbers in upper left-hand and lower right-hand margin of verso

Date of Copying VS 1692

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3573

Manuscript Features

Excerpts

Beginning

śrīkṛṣṇāya namaḥ ||

siddhauṣaddhāni bhavaduḥkhamahāgadānāṃ

puṇyātmanāṃ paramakarṇarasāya(2)nāni ||

prakṣālanaikasalilāni malomalānāṃ (!)

śauddhodaneḥ pravacananāni ciraṃ jayaṃti || 1 ||

(3) jayanti saṃtaḥ sukṛtaikabhājanaṃ (!)

parārthasamvādanasadvrataschitāḥ (!) |

karasthanīropamaviśvadarśi(4)no

yaṃti(!) vaidagdhyabhuvaḥ kaver giraḥ || 2 ||

ākrāṃteva mahopalena muninā śapteva durvāsasā |

tatyaṃ(!) (5) bata mudriteva jatunā nīteva mūrchāṃ viṣaiḥ ||

baddhevā ʼtanurajjubhiḥ paraguṇān vaktu[ṃ] na saktā (6)satī

jihvā lohaśalākayā khalamukhe vidveva saṃlakṣyate || 3 || (fol.1v1–6)

End

sphoṭayitvākṣaraṃ kiñcit pur (!) anyasya dānataḥ ||

yan nāparo bhaved arthaḥ cyutadattākṣaraṃ (25v1) hi tat || 69 ||

sadāgatihatochrāyas tamaso vasyatāṃ gataḥ ||

astāmay (!) eṣyati dīno yaṃ (!) vi(2)dhur ekaḥ śivaschitiḥ || 70 ||

pūrṇacaṃdramukhī ramyā kāminī nirmalāṃbarā ||

karoti kasya (3) na svāṃ madanottaraṃ (!) || 71 ||

cyutadattākṣarajātiḥ || || (fol.25r9-25v3)

Colophon

iti śrīdharmmadāsaviracite vi(4)dagdhamukhamaṃḍanaṃ nāma kāvyaṃ samāptaṃ || || śubhaṃ bhavatu || || saṃvat 1692 bhā. (jayā) 3 (fol.25v3–4)

Microfilm Details

Reel No. A 373/14

Date of Filming 02-07-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 31-07-2004

Bibliography