A 373-7 Vidagdhamukhamaṇḍana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 373/7
Title: Vidagdhamukhamaṇḍana
Dimensions: 23.7 x 10.7 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 5/3574
Remarks:


Reel No. A 373-7 Inventory No. 86888

Title Vidagdhamukhamaṇḍanmsaṭīka

Remarks This is a basic text by Dharmadāsa with commentary.

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 24.0 x 11.0 cm

Folios 7

Lines per Folio 14–19

Foliation numbers in upper left-hand margin of verso under the word śrīḥ and lower right-hand margin of verso under the word śrīguruḥ.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3574

Manuscript Features

Available folios are 1–7.

Excerpts

Beginning

[Ṭīkāṃśa]

śrīgaṇeśāya namaḥ || ||

vācām īśaṃ surādhīśam adhīśaṃ sarvasaṃpadām ||

vipadām āśu haṃtāraṃ smāraṃ smāraṃ namāmi taṃ || 1 ||

natvā gurūn gurutarārthasubodha(2)dāyīn (!)

vāgdevatāṃ ca vacasāṃ rasam udgiraṃti

svalpākṣarām api padārthavikāśakartrīṃ

kurve vidagdhamukhamaṃḍanakāvyaṭīkām || 2 ||

tatra vidagdhamu(3)khamaṃḍanākhyaṃ kāvyaṃ cikīrṣuḥ | kavir nirvighnaparisamāptyarthaṃ sveṣṭadevatāsmaraṇapūrvakaṃ maṃgalam ācarati | divyauṣadhānīti, sauddhodana(4)vaidagdhyadevasya pravacanāni ciraṃ jayaṃti sarvotkarṣeṇa varttaṃte, (fol. 1v1–4)

[Mūlāṃśa]

śrīdakṣiṇāmūrttaye namaḥ ||

divyauṣadhāni bhavaduḥkhamahāgadānāṃ

puṇyātmanāṃ paramakarṇarasāyanāni ||

prakṣālanai(8)kaśalilāni manomalānāṃ

sauddhodaneḥ pravacanāni ciraṃ jayaṃti || 1 || (fol. 1v7–8)

End

[Mūlāṃśa)

gairikamanaḥ śilādiḥ prāyeṇotpadyaṃte kuto nagataḥ |

yaḥ khalu capala///(15) ⁅sthā⁆nād uaktaś ca kīdṛkṣaḥ | 26 |

kasmin vasaṃti vada mīnagaṇā vikalpaṃ

kiṃ vā padaṃ vadati kiṃ kurute vivaśvān |

vidyullatāvalayavān pathikāṃganānām

udvejako bhavati kaḥ khalu vārivāhaḥ | 27 || (fol. 7r14–15)

(Ṭīkāṃśa)

gaurikamana iti gaurikādikaṃ///(18)na gataḥ parvatāt, sthānād yo nacalati sa puruṣaḥ kīdṛśaḥ uktaḥ nagataḥ | 26 || athāṃtyapadottarajātir āha, kasmin niti,

vārivāhaḥ, mīnāḥ gaṇāḥ kasmin vasaṃti vada iti, vāri, vikalpaṃ padaṃ kiṃ, vā,  (fol. 7r17–18)

Colophon

[Mūlāṃśa]

iti śrīvidagdhamukhamaṇḍane prathamaḥ paricchedaḥ || 1 ||❁ | (fol. 5v14)

[Ṭīkāṃśa]

iti śrīvidagdhamukhamaṇḍanakāvyaṭīkāyāṃ prathamaparicchedaḥ || || || (fol. 5v margin)

Microfilm Details

Reel No. A 373/7

Date of Filming 02-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 31-07-2004

Bibliography