A 374-1 Vāgbha(ṭā)laṅkāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 374/1
Title: Vāgbha[ṭā]laṅkāra
Dimensions: 27.2 x 11.6 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3414
Remarks:


Reel No. A 374-1 Inventory No. 83815

Title Vāgbhaṭṭālaṃkāravṛtti

Remarks It is the commentary on the basic text Vāgbhaṭālaṃkāra.

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.3 x 11.7 cm

Folios 55

Lines per Folio 9

Foliation figures in the upper left-hand margin of the verso under the abbreviation vā. ṭā. ṭī and lower right-hand margin of the verso under the word gurūḥ.

Place of Deposit NAK

Accession No. 5/3414

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśāya namaḥ || ||

śrīvarddhamānajinapatir

anaṃtavijñānasaṃtatir jayati ||

yadgīḥ pradīpakalikā ⟪la⟫ (2)

kalikālatamaḥśamaṃ nayati || 1 ||

vāgbhaṭṭa‥‥‥‥‥‥‥ṇi kim api vivṛṇomi ||

mugdhajanavodhahetoḥ svasya smṛ(3)tibījavivṛddhyai ca || 2 ||

iha śiṣṭāḥ kvacid iṣṭavastuni pravarttamānāḥ abhīṣṭadevatānamaskārapūrvam evaṃ pravarttaṃte || (4) śiṣṭasamayapratipālanāya ||

tathā

śreyasi bahuvighnāni bhavaṃti mahatām api ||

aśreyasi pravṛttānāṃ kvāpi yāṃti vi(5)nāyakāḥ ||

iti vacanān mābhūd asya śāstrasya kāvyārthānāṃ samyakjñānopadeśakatayā śreyobhūtasya ko pi vighna i(6)ti vighnopaśāṃtaye ca śāstrāraṃbhe ʼbhīṣṭadevatānamaskāraṃ mahākaviśrīvāgbhaṭaḥ prakaṭayati || || śriyam iti || vyā(7)khyā || śrīnābheyajinaḥ vaḥ śriyaṃ diśati ti (!) (saṭaṃkagha⟪ta⟫ṭanā || nābher apatyaṃ nābheyaḥ || (fol. 1v1–7)

End

amarṣa (!) pratibodhaś ca vitarko tha matir dhṛtiḥ ||

krodhāsūye ʼvasammoha āvegaḥ śokaharṣaṇaiḥ || 7 ||

garvo madas tathogratvaṃ (8) bhāvācārā bhavaṃty amī ||

saṃtrāso maraṇaṃ caiva vacanīyaṃ bhayānake || 8 ||

apasmāro viṣādaś ca bhayaṃ rogo [ʼ]smṛtir madaḥ ||

unmā(9)daś ceti vijñeyā bhāvā bībhatsasaṃbhavāḥ || 9 ||

āvego jaḍatā moho vismayo harṣaṇaṃ dhṛtiḥ ||

iti bhāvā (!) nibadhnaṃti rase sminn adbhute budhāḥ || ❁ || (fol. 55r7–9)

Colophon

iti vāgbhaṭṭālaṃkāravṛttiḥ || || śubham || ❁ (fol. 55r9)

Microfilm Details

Reel No. A 374/1

Date of Filming 03-07-1972

Exposures 56

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 09-05-2005

Bibliography