A 374-21 Kumārasambhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 374/21
Title: Kumārasambhava
Dimensions: 26.2 x 11.7 cm x 107 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3459
Remarks:


Reel No. A 374-21

Title Kumārasambhava

Remarks Mallinātha’s commentary (Saṃjīvanī) on Kālidāsa’s Kumārasambhava

Subject Kāvya

Language Sanskrit

Reference SSP 2143

Manuscript Details

Script Devanagari

Material paper

State complete (up to the end of the 7th sarga)

Size 26.2 x 11.7 cm

Folios 107

Lines per Folio 14

Foliation figures on the verso, the lower right-hand margin

Date of Copying Vikrama 1734 (Friday, 20 August 1677)

Place of Deposit NAK

Accession No. 5/3459

Manuscript Features

The text runs from the very beginning up to the end of the 7th sarga.


Excerpts

Beginning

śrīgaṇeśāya namaḥ | śrīsarasvatyai namaḥ |


mātāpitṛbhyāṃ jagato namo vāmārddhajānaye |

sadyo dakṣiṇadṛkpātasaṃkucadvāmadṛṣṭaye || 1 ||


aṃtarāyatimiropaśāntaye śāntapāvanam aciṃtyavaibhavaṃ ||

taṃnaraṃ vapuṣi kuṃjaraṃ mukhe manmahe kimapi tuṃdilaṃ mahaḥ || 2 ||


śaraṇaṃ karavāṇi kāmadaṃ (!) caraṇaṃ vāṇi carācaropajīvyaṃ ||

karuṇaṃ masṛṇaiḥ kaṭākṣapātaiḥ kuru māmaṃba kṛtārthasārthavāhaṃ || 3 ||

(fol. 1v1‒5)


Sub-Colophons

iti śrīpadavākyapramāṇapārāvārapariṇamahopādhyāya kolācalamallināthasūriviracitāyāṃ kumārasaṃbhavākhyāṭīkāyāṃ saṃdehavivauṣadhyāṃ saṃjīvinī(!)samākhyāyāṃ prathamaḥ sargaḥ || (fol. 22r4–5)

iti śrīmallināthakṛttau saṃjīvinyā(!) kumārasaṃbhavākhyāyāṃ dvitīyaḥ sargaḥ || (fol. 33v3)

iti śrīmahopādhyāya kolacalamallināthasūriviracitāyāṃ kumārasaṃbhavākhyāyāṃ saṃjīvinī(!)samākhyāyāṃ tṛtīyaḥ sargaḥ || || (fol. 49r3)

iti śrīmahopādhyāya kolacalamallināthasūriviracitāyāṃ kumārasaṃbhavākhyāyāṃ caturthḥ sargaḥ || || (fol. 56r7–8)

iti śrīkumārasaṃbhavasaṃjīvanyāṃ paṃcamaḥ sargaḥ || || (fol. 73v5)

iti śrīkumārasaṃbhave vyākhyāyāṃ saṃjīvinī(!)ṭīkāyāṃ | ṣaṣṭaḥ(!) sargāḥ || || (fol. 89v2–3)


End

naveti | tatra kautukāgāre iśaḥ(!) ⟪śī⟫ īśvaraṃ ⟪sya⟫ navapariṇayena navodvāhena yā lajjā sā bhūṣaṇaṃ yasyāstāṃ ata eva teneśvareṇa kṛtākṣepaṃ kṛtākarṣaṇam unnātam(!) iti yāvat | vadanam apaharaṃtīṃ sācikurvaṃtīṃ ayaṃ ca lajjānubh[[ā]]vaḥ | anubhāvāṃtaram āha | śayanasakhībhyo pi narmasahacarībhyo pīty arthaḥ | kathaṃcit kṛchreṇa(!) dattavācaṃ dattottarāṃ gaurīṃ pramathā bhṛṃgiriṭiprabhṛtayo hāsyarasādhidevatāḥ paśupateḥ pāriṣadāḥ | yathāha bharataḥ | śṛṃgāro viṣṇudaivatyo hāsyaḥ prathamadaivatā(!) iti | pramathāḥ syuḥ pāriṣadā ity amaraḥ | teṣāṃ mukhavikārair vikṛtaceṣṭitair gūḍhaprakāśaṃ(!) hāsayāmāsa | hāsā(dy)upāyair lajjāmapākarttuṃ prakṛtta ity amaraḥ | yathāha gonardaḥ | hāsyena madhunā narmavacasā | lajjitāṃ priyāṃ || viluptalajjāṃ ⟪ priye⟫ | kurvati‥(!) nipuṇaiś ca sakhījanair iti || 95 || śrīḥ || || śrīḥ ||

(fol. 107v4‒10)


Colophon

iti śrīmahopādhyāya kolacalamallināthasūriviracitāyāṃ kumārasaṃbhavavyākhyāṃ saṃjīvinī(!)samākhyāyāṃ samāptaḥ sargaḥ samāptiṃ paphāṇa || || śrīḥ || śubhaṃ bhūyāt saṃvat saptadaśottaracatustriṃśattame prabhavanāmni saṃvatsare nabhasi māsi bahule pakṣe saptamyāṃ jñavāsarānvitāyāṃ vyāsa madhusūdanasūnunā vyāsodaya kṛṣṇakumārasaṃbhavaṭīkākhyaṃ pustakam ado lekhi || || || śrīrāmacaṃdro vijayate tarāṃ || || || || || ||

li⟪ra⟫lekha pūrvodayakṛṣṇa eṣāṃ ṭīkāṃ kumārasya hi mallināthīṃ ||

tithau tu ṣaṣṭhyāṃ sitavāsare ca pakṣe nabho māsi site tare ca || 1 ||

(fol. 107v10‒14)


Microfilm Details

Reel No. A 0374/21

Date of Filming 04-07-1972

Exposures 111

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 13-05-2011