A 374-2 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 374/2
Title: Rasamañjarī
Dimensions: 27 x 11.3 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3392
Remarks: [by Bhānudatta], with ṭīkā by Gopāla Bhaṭṭa; +50559=set


Reel No. A 374-2 Inventory No. 50560

Title Rasamaṃjarīrasikarañjanīṭīkāsahita

Remarks It is the commentary by Gopāla Bhaṭṭa on the basic text Rasamaṃjarī.

Author Bhānudatta Miśra, Gopāla Bhaṭṭa

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.3 x 11.8 cm

Folios 42

Lines per Folio 9–18

Foliation figures in the lower right-hand margin of the verso

Date of Copying ŚS 1779

Place of Deposit NAK

Accession No. 5/3392

Manuscript Features

The commentary has been written above and below of the basic text.

Excerpts

«Beginning of the basic text:»

|| ātmīyaṃ⟪‥⟫ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi

svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śramāśaṃkayā ||

talpe kiṃ || (7) || ca mṛgatvacā viracite nidrāti bhāgair nijair

aṃtaḥ premarasālasāṃ priyatamām aṃge dadhāno haraḥ || 1 || rāma || (fol. 1v6–7)

«Beginning of the commentary on the basic text:»

śrīgaṇeśāya namaḥ ||

sānaṃdānaṃdavaktre sphurabhidurasamā mallavarge saroṣāḥ

kaṃse (saṃbhrātari) svapriyasakhasarasījanmabhāsvatsvarūpāḥ

sajjyaṃtaḥstrīsabhebhāsvadatulamahimaśrībharāraṃga(2)bhūmau

kalyāṇaṃ kalpayaṃtā harihaladharayor naikalakṣmyāḥ kaṭākṣāḥ || 1 ||

śrīmadgopālabhaṭṭena draviḍakṣmāsuparvaṇā [[ || ]]

kriyate rasamaṃjaryāḥṣ (!) ṭīkā rasikaraṃjanī || 2 ||

prārīpsitara(3)samaṃjarīgraṃthanirvighnaparisamāptaye sveṣṭadevate bhavau vastunirdeśena darśayan bhānunāmā kavir maṃgalam ācarati || ātmiyam (!) iti || haraḥ śivo jayati [[i]]ty adhyāhāryaṃ || yattacchabdā(4)v apy adhyāhāryau ||

yaḥ priyatamāṃ aṃge dadhānaḥ sa (!) nimnonnatāyāṃ bhuvi nīchuccapradeśe (!) purato grata ātmīyaṃ svīyaṃ caraṇaṃ dadhāti dharati || (fol. 1v1–4)

«End of the basic text:»

tāto yasya gaṇeśvaraḥ | kavikulālaṃracūḍāmaṇir (!)

de || (7) || śo yasya videhabhūḥ surasaritkallolakīmīritā (!) [[||]]

padyana (!) svakṛtena tena kavinā śrībhānunā yojitā

vāgdevī śrutipāri || (8) || jātakusumaspardhākarī majarī (!) || || (fol. 42r6–8)

«End of the commentary of the basic text:»

pitrādikaṃ pradarśayan graṃthasamāptiṃ karoti || tāta iti ||

yasya kavikulaṃkāracūḍāmaṇir (!) gaṇeśvaraḥ tannāmā tātaḥ pitā || yasya (4) surasarito gaṃgāyāḥ kallokīrmīritā (!) citritā videhabhūr janakabhūmir deśaḥ tailabhuktadeśa ity arthaḥ || tena śribhānunā (!) kavinā svakṛtena padyena ślokena maṃjarī tannāmā graṃtho yojitā kṛtety arthaḥ ||

śrīmaddrāviḍanīvṛdaṃbadhividhuśrīmāṃ (!) nṛsiṃhobhavad

bhaṭṭaḥ (9) śrīharivaṃśa uttamaguṇagramaikabhūs (!) tatsutaḥ ||

tatputrasya kṛtis tv iyaṃ vitanutāṃ gopānāmno (!) mudaṃ

gopīnāthaparavidamakaraṃdānaṃ(10)cetonvitaḥ (!) ||

matsaraparihṛtamanasāṃ

sudhiyāṃ purataḥ parisphuratv eṣā ||

rasikalalāṭataṭasthā

ramyā rasamaṃja(11)rīṭīkā || (fol. 42r3–11)

«Colophon of the basic text:»

iti śrībhānudattamiśraviracitā rasamaṃjarī samāptā || || śrī (!) || (fol. 42r11)

«Colophon of the commentary on the basic text:»

iti śrīharivaṃśabhaṭṭaikacaraṇaśaraṇagopālabhaṭṭakṛtā rasikasaṃjanīṭīkā (!) || samāptā || || || (12) || śrīmasamartha (!) || || grathaṃsaṃkhyam. (!) || 500 || ṭī. || 1925 || śake || 17|79 || || (fol. 42r11–12)

Microfilm Details

Reel No. A 374/2

Date of Filming 03-07-1972

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 05-05-2005

Bibliography