A 374-3 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 374/3
Title: Rasamañjarī
Dimensions: 25 x 10.9 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 5/3391
Remarks:


Reel No. A 374-3 Inventory No. 50571

Title Rasamañjarīvyākhyā

Remarks It is the commentary by Viśveśvara on the basic text Rasamañjarī

Author Viśveśvara

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 25.0 x 11.0 cm

Folios 98

Lines per Folio 9

Foliation figures in the upper left-hand margin of the verso under the abbreviation ra.ma. and lower right-hand margin of the veso under the word rāmāḥ

Place of Deposit NAK

Accession No. 5/3391

Manuscript Features

Foll. 98-99 are missing.

The verso side of the first folio is more damaged.

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ śrīsarasvatyai namaḥ

(‥‥‥mabujākṣu‥‥‥‥‥‥ ṇiva jagadavābhṛ‥‥‥(2)ṇamāmi prakṛtārthapratyūhasamūhahānāya 1

praṇamya samyasratipramiramyaṃṅgadabhīdhanākhyaṃ

dhiṣaṇaṃ dhanā(3)yāḥ viśveśvareṇa ‥‥te samāsāt samaṃjasārthā‥‥janīyam 2

prārīpsitasamāptipratibaṃdhakadu(4)ritavidalanā‥‥‥ maṃgalaṃ śiśyaśikṣāye (!) nibadhnāti –)

ātmīyam iti anena snehaviṣayatvasūca(5)naṃ cara‥‥‥‥⁅ka⁆tvena tadatiśayadyotanaṃ purata iti vaiṣamya (!) pratyakṣe pi caraṇanidhānāt premātiśayasū(6)canam tac ca ⁅ni⁆pātāṃtaraṃ, iyaṃ ca te nyā purato viḍaṃbaneti kālidāsaḥ (fol. 1v1–6)

End

cauryeṇa saṃbhoginyā evā ʼbhisārikātvād anyathā vāsakasajjāder apy agrevāṃtarbhāvā(8)mūtteḥ (!) anyayogavyavacchede mānābhāvāt veśyāvyāvṛtyartha (!) tatpūrvapāṭhopapatteś ca ubhayānaṃrapāṭhenobha(9)yasādhāraṇyalābhāt śaṃkāde (!) vaśyāyām (!) abhāvāt jyotsnātamisrāmatanābhisārikāvyatireke (!) (fol. 100v7–9)

Colophon

(fol.)

Microfilm Details

Reel No. A 374/3

Date of Filming 03-07-1972

Exposures 100

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 2v-3r and 16v-17r have been microfilmed double.

Catalogued by BK/JU

Date 06-05-2005

Bibliography