A 374-5 Vāgbha(ṭā)laṅkāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 374/5
Title: Vāgbha[ṭā]laṅkāra
Dimensions: 28.5 x 12.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 3/729
Remarks:


Reel No. A 374-5 Inventory No. 83817

Title Vāgbhaṭālaṅkāravṛtti

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 12.5 cm

Folios 36

Lines per Folio 11–14

Foliation figures in the upper left-hand margin of the verso under the abbreviation vāgbhaṭī. and lower right-hand margin of the verso under the word guruḥ

Place of Deposit NAK

Accession No. 3/729

Manuscript Features

These stanzas have been written on 36v as well as the lest of the books collated by Sundarānanda.

nirakṣarān vīkṣya dhanādināthān

vidyānavadyā kṛtibhir na heyā ||

āmuktamuktā ʼkulaṭāḥ samīkṣya

kim āryanāryaḥ kulaṭā bhavaṃti || 1 ||

yo yasya no vetti guṇaprakarṣaṃ

sa (2) taṃ sadā niṃdati nātra citram ||

vane kirātī karikuṃbhajātāṃ

muktāṃ parityajya bibharti guṃjām || 2 ||

The one side of a different text has been microfilmed as the recto side of the first folio.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīvarddhamānajinapatir

anaṃtavijñānasaṃtatir jayati ||

yadgīḥ pradīpakalikā

kalikālatamaḥśamaṃ nayati || 1 ||

vāgbhaṭaracite granthe ṭippa(2)ṇaṃ kim api vṛṇomi ||

mugdhajanabodhahetoḥ svasya smṛtibījavivṛddhyai ca || 2 ||

iha śiṣṭāḥ kvacid iṣṭavastuni pravarttamānāḥ abhīṣṭadevatānamaskārapūrvam eva pravartta(3)te || śiṣṭasamayapratipālanāya || tathā |

śreyāṃsi bahuvighnāni bhavaṃti mahatām api ||

aśreyasi pravṛttānāṃ kvāpi yāṃti vināyakāḥ ||

iti vacanān mā bhūd asya śāstrasya (4) kāvyārthānāṃ

samyakjñānopadeśakatayā śreyobhūtasya ko pi vighna iti vighnopaśāṃtaye ca śāstrāraṃbhe ʼbhīṣṭadevatānamaskāraṃ mahākaviḥ śrīvāgbhaṭaḥ prakaṭaya(5)ti || || śriyam iti || vyākhyā || śrīnābheyajinaḥ vaḥ śriyaṃ diśatv iti †saṭaṃkaghaṭanā† || nābher apatyaṃ nābheyaḥ | (fol. 1v1–5)

End

harṣo [ʼ]sūyā tathā garva utsāho mada eva ca ||

cāpalyam ugratā vego raudrabhāvāḥ parkī(6)rtitāḥ || 6 ||

amarṣa (!) pratibodhaś ca vitarko tha matir dhṛtiḥ ||

krodhāsūye ʼvasammoha āvegaḥ śokaharṣaṇaiḥ || 7 ||

garvo madas tathogratvaṃ bhāvā⟪bhā⟫cārā bhavaṃty a(7)mī ||

saṃtrāso maraṇaṃ caiva vacanīyaṃ bhayānake || 8 ||

apasmāro viṣādaś ca bhayaṃ rogo [ʼ]smṛtir madaḥ ||

unmādaś ceti vijñeyā bhāvā bībhatsasaṃbhavāḥ || 9 || ||

(8) āvego jaḍatā moho vismayo harṣaṇaṃ dhṛtiḥ ||

iti bhāvān nibadhnaṃti rase sminn adbhute budhāḥ || || (fol. 36r5–8)

Colophon

iti vāgbhaṭālaṃkāravṛttiḥ || || śubham || (fol. 36r8)

Microfilm Details

Reel No. A 374/5

Date of Filming 03-07-1972

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 2v-3r has been microfilmed double.

Catalogued by BK/JU

Date 10-05-2005

Bibliography