A 374-6 Vyaṅgyārthakaumudī on Rasamañjarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 374/6
Title: Rasamañjarī
Dimensions: 23.3 x 10.5 cm x 74 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3394
Remarks: folio number uncertain;

Reel No. A 374/6

Inventory No. 50558

Title [Vyaṅgyārthakaumudī]

Remarks This is a commentary on the basic text Rasamañjarī.

Author Ananta Paṇḍita

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.7 x 10.5 cm

Binding Hole

Folios 73

Lines per Folio 9

Foliation ŚS 1692

Place of Deposit NAK

Accession No. 5/3394

Manuscript Features

The foliation has not been mentioned by the author but in the lower corner right-hand margin on the verso side the foliation has been written by second hand.

Excerpts

Beginning

-tiḥ tām mameti bhāvaḥ (!) vijñāya | yadīyam evaṃ virahavatā tarhi mayy atīva prītim (atīve) svaviṣayakaṃ (matpremajño(2)tvety) arthaḥ kātaḥ (!) kāmī tasmād veśāṃtarād etyaṃ (!) āgatya | punar api pūrvaṃ tu dattam eveti bhāvaḥ vasu dravyaṃ dāsyati vi(3)tariṣyatīti heto (!) nety (!) arthaḥ yadhyapi parakīyasya viraharipy (!) ayogyatayā na pratyakṣatāḥ (!) tathāpi aśrupātā(4)dinānumeyatā. tasya liṃgajñānenevakaraṇatvāt dvāradeśe pratīhārapradeśe upaviṣṭ[[ā]] niviṣṭā. evaṃ ca bahu(5)bhir idaṃ dṛṣṭaṃ tasmai kaścana kathayiṣyatīti dhiyeti bhāva. evaṃ ca vaṃcanānipuṇatvaṃ vyajyate (X. 1a:1–5)

End

yad api hṛdayahāri vyaṃgya(5)m anyac cakāsti
pratipadam api bhānor vāgvilāse rasāle ||
tad api ca na mayaitadgraṃthabāhulyabhītyā-
(6)prakaṭitam iha buddhyā bhāvanīyaṃ budhais tat || 3 ||

abdai (!) locanaraṃdhraṣaṭvidhulasatprastānasaṃ(7)lakṣite
māse mādhavasaṃjñake haridine pakṣe valakṣe bhṛgau ||
puṇyastaṃbhanivāsinā budhamudenaṃtā(8)bhidhenādarād
kāśyām īśakṛpāvaśād viracitā vyaṃgyārthasatkaumudī || 4 || (X. 73b:4–8)

Colophon

iti śrīgautamītīrapuṇya(9)staṃbhasthitimativilāsaśālinīlakaṃṭhapaṃḍitatanūjabālo paṃḍitāṃgajaśrītryaṃbakapaṃḍitātmajā(x74a:1)naṃtapaṃḍitaviracitā śrīmahārājā||dhirāja‥‥kulatilakāyamānaśrīvīrasiṃhatanūjaprau(2)hapratāpadyumaṇimarīciniratprasakalajanaduḥ(khau)ghadhvāṃtaśrīcaṃdrabhānukutūhalakumudavanavi(3)kāsinā (!) rasamaṃjarīvyaṃgyārthakaumudīkṣaṃ (!) pūrṇatām agapt (!) || śrī (!) || phālguṇamāse kṛṣṇapakṣe (4) 2 cadranāra○ || ❁ ||    || ❁ ||    || ❁ ||    || ❁ || (X. 73b: 8–74a:4)

Microfilm Details

Reel No. A 374/6

Date of Filming 03-07-1972

Exposures 74

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 11-05-2005