A 374-7 Vyaṅgyārthakaumudī on Rasamañjarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 374/7
Title: Rasamañjarī
Dimensions: 28.1 x 10.1 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 1/299
Remarks:

Reel No. A 374/7

Inventory No. 50555

Title Vyaṅgyārthakaumudī

Remarks This is the commentary by Ananta Śarmā on the basic text Rasamañjarī.

Author Ananta Śarmā

Subject Sāhityaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.2 x 10.0 cm

Binding Hole

Folios 100

Lines per Folio 9–10

Foliation figures in the upper left-hand margin of the verso and lower right-hand margin of the verso under the word rāma.

Date of Copying VS 1856

Place of Deposit NAK

Accession No. 1/299

Manuscript Features

The basic text has been added above and below of the commentary by second hand.

This stanza has been written on 100v:

lekhanād api mayādhikayatnāc chodhitaṃ hitam idaṃ rasikebhyaḥ ||
(2) dakṣiṇaḥ sahṛdayo hi vihārīlāla eva bhavatu śramavettā || 1 ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

sarve sādhujanāḥ sadāyatahṛdā satsaṃpradāyād alaṃ
yajjñānāya kaṇādagautamamatāny ālocya tattvārthadān ||
vedāṃtān pa(2)riśīlayaṃti rahasi tv ānaṃdakaṃdākaraṃ
vaṃde taṃ jagadīśvaraṃ dayitayā sānaṃdam āliṃgitaṃ || 1 || (fol. 1v1–2)

(3v4) vyaṃjanām agracittena gotamītīravāsinā ||
śrītryaṃbakatanūjena (5) paṇḍitānaṃtaśarmaṇā || 30 ||

rasikaśrutibhūṣāsti bhuvi yā rasamaṃjarī |
vyaṃgyārthakaumudī tasyās tanyate tatkutūhalāt | 31 | (fol. 3v4–5)

(3v9) viśiṣṭaśiṣṭeṣṭakartavyatāpariprāptamaṃgalam anuṣaṃgato vyākhyātṛ(4r1)śrotṛmaṃgalāya nibadhnāti || ātmīyam ityādinā | |
(yaḥ) nimnonnatāyāṃ bhuvi uccāvacapradeśeṣu purataḥ agrataḥ ' syāt puraḥ purato grata ity amaraḥ (2) puras ityavyayasya purasta iti rūpaṃ na tu purata iti | (fol. 3v9–4r2)

End

yad api hṛdayahāri vyaṃgyam anyac cakāsti
pratipadam api bhānor vāgvilāse rasāle ||
tad api na ca mayaitadgraṃthabāhulyabhītyā-
prakatitam iha budhyā (6) bhānavīyaṃ budhais tat | 3 |

abde locanaraṃdhraṣaḍvidhula[[sat]]prastārasaṃlakṣite
māse mādhavasaṃjñake haridine pakṣe valakṣe bhṛgau |
punyastaṃbhanivāsinā (!) bu(7)dhamude naṃtābhidhenādarāt
kā[[śyā]]m īśakṛpāvaśād viracitā vyaṃgyārthasatkaumudī | 4 | | (fol .100r5–7)

Colophon

iti śrīgo⟪ta⟫tamītīrapuṇyastaṃbhasthitimativilāsaśā(8)linīlakaṃṭhapaṇḍitatanūjabālopaṃḍitāṃgajaśrītryaṃbakapaṇḍitātmajānaṃtapaṇḍitaviracitā śrīmahādhirājaprabhukulatilakāyamānaśrī(9)vīrasiṃhatanūjaprauḍhapratāpadyumaṇimarīcinirastasakalajanadu:khaughadhvāṃtaśrīcaṃdrabhānu[[kutūhala]]kumudavanavikāsinīrasamaṃjarītīkā vyaṃgyārthakau(10)mudī saṃprūṇatām agamat | | miti bhādauvavadī (!) catudaśyā (!) 14 || śrīsaṃvat 1856 || śrīrāmacaṃdrajī śahāi || (fol.100r7–10)

Microfilm Details

Reel No. A 374/7

Date of Filming 03-07-1972

Exposures 102

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 99v–100v has been microfilmed double.

Catalogued by BK/JU

Date 12-05-2005