A 375-10 Kumārasambhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/10
Title: Kumārasambhava
Dimensions: 29.1 x 10 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1443
Remarks:

Reel No. A 375-10

Title Kumārasambhava

Subject Kāvya

Language Sanskrit

Reference SSP 1243

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.1 x 10.0 cm

Binding Hole

Folios 37

Lines per Folio 8-9

Foliation figures in the left and right margins of the verso

Place of Deposite NAK

Accession No. 1-1443

Manuscript Features

Missing folios: fol. 2 and an unknown number at the end. At the end one extra folio is found, which is written in another hand and numbered as 46. It contains a commentary on Kumārasambhava 3.64-68.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ ||
pūrvāparau toyanidhi vagāhya sthitaḥ pṛthivyā iva mānadaṃḍaḥ || 1 ||

yaṃ sarvasailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe ||
bhāsvaṃti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīṃ || 2 ||

anaṃtaratnaprabhavasya yasya himan na saubhāgyavilopi jātaṃ |
eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣv ivāṃkaḥ || 3 ||


«Sub-Colophons:»

iti śrīkumārasaṃ⟪‥⟫bhave mahākāvye kālidāsakṛtau umotpattin(!) nāma prathama sargaḥ || cha || || (fol. 5v6-7)

iti śrīkumārasaṃbhave mahākāvye kālidāsakṛtau devāgamane nāma dvi⟪‥⟫tiya(!) sargaḥ samāptaḥ || cha || cha || || (fol. 9r6-7)

iti śrīkumārasaṃbhave mahākāvye kālidāsakṛtau kāmanigraho nāma tṛtīyaḥ sarggaḥ || cha || cha || || cha || (fol. 14v4-5)

iti śrīkumārasaṃbhave mahākāvye kālidāsakṛtau rativilāpo nāma caturthaḥ sargaḥ || cha || cha || cha || || (fol. 17v4-5)

iti śrīkumārasaṃbhave mahākāvye kālidāsakṛtau umātapaphalo(!) nama(!) paṃcama sargaḥ || || (fol. 24v7-8)

iti śrīkumārasaṃbhave mahākāvye kavikālidāsakṛtau umāpradāno nāma ṣaṣṭhaḥ sarggaḥ || cha || (fol. 31r5)


End

dvidhā tvā(!) prayuktena ca vāṅmayena sarasvatī tan mithunaṃ nunāva ||
saṃskārapūtena varaṃ vareṇyaṃ vadhūs taṃ sukhagrāhyanibaṃdhanena || 90 ||

tau saṃdhiṣu vyaṃjitavṛttibhedaṃ rasāntareṣu pratibadha(!)rāgaṃ ||
apaṃśyatām(!) apsarasāṃ muhūrttaṃ prayogaṃ ādy⟪i⟫aṃ lalitāṃgahāraṃ || 91 ||

devās tad ante haram ūḍhabhāryaṃ kīrīṭa(!)baddhāṃjalayo nipatya ||
śāpāvasāne pratilabdhamurtter yayācire paṃcaśarasya sevāṃ || 92 ||

tasyānumene bhagavān vimanyur vyāpāram ātmany api sāyakānāṃ ||
kāle prayuktā khalu kālavadbhir vijjñāpanā bhartṛṣu siddham eti || 93 ||

atha vibudhagaṇās tān indumaulir visṛjya kṣitidharapa/// (fol. 38v3-8)


Microfilm Details

Reel No. A 375/10

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 29-10-1970