A 375-11 Kumārasambhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/11
Title: Kumārasambhava
Dimensions: 31.7 x 8.1 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7784
Remarks:

Reel No. A 375-11

Title Vyākhyasudhā

Author Raghupati

Remarks commentary on Kumārasambhava

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.7 x 8.1 cm

Binding Hole none, though a rectangular space is left in the middle of the page

Folios 96

Lines per Folio 7-8

Foliation figures in the left margin of the verso

Place of Deposite NAK

Accession No. 5-7784

Edited MS no/yes

Manuscript Features

Missing folios: Fols. 1-21 and an unknown number at the end. The extant folios contain the commentary on Kumārasambhava 1.51 to 6.70.

Excerpts

Beginning

viśvaḥ || guruḥ || ato vārada(!)vākyād eva hetoḥ asyā gauryāḥ pragalbhe prauḍhe pi vayasi yauvane guruḥ pitā nivṛtto 'nyavare 'bhilāṣo yasya tādṛśa eva tasthau sthitaḥ anyajāmātaraṃ neṣyati smeti bhāvaḥ dṛṣṭāntena tad eva draḍhayati -hi yataḥ kṛśānor agneḥ ṛte agniṃ vinā maṃtrapūtaṃ maṃtreṇa pavitraṃ havir havanīyadravyaṃ ghṛtādikam aparagala(?)tejāṃsi sūryādīni nārhanti na yogyāni bhavanti havyakavyo daivapaitre anne ity amaraḥ kṛśānor ity anyārād ityādinā paṃcamī || yadīyaṃ nānyasmai dattem(!) arhati tarhi harākūya(!) kim iti na dīyata ity āha || ||

ayācitā || adriḥ parvato 'yācitāras(!) aprarthikaṃ(!) devadevaṃ mahādevaṃ sutāṃ putrīṃ grāhayituṃ svīkārayituṃ na śaśāka na samartho babhūva arthāntarasyāsam(!) āha hi yasmād dhetoḥ sādhuḥ sajjana iṣṭe py arthe icchāviṣaye pi prayojane ‥rthanābhaṃgabhayena prārthanāvihatibhītyā mādhya(!)sthatām arthād audāsīnyam avalambati karoti atra gatyādi sūtreṇa graher anupadānāt kathaṃ ṇyante dvikarmmaketi na vācyaṃ atāstu(!) tam api dṛṣṭvā paśutvena ni-tvād eva priyabalā<ref name="ftn1">ac: °balo</ref> iti bhāvaḥ etc. (fol. 22r1-22v1) <references/>

Sub-Colophons

iti suragaṇayāmīṇa(!)śrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ prathamaḥ sargaḥ || || (fol. 26v6)

iti dvitīyaḥ sargaḥ || ❁ || ❁ || (fol. 45r7)

iti kumāravyākhyasudhāyāṃ tṛtīyaḥ sarggaḥ || || || (fol. 68v3)

iti vyākhyāsudhāyāṃ caturthaḥ sarggaḥ || || (fol. 79v4)

iti vyākhyāsudhāyāṃ paṃcamaḥ sarggaḥ || || (fol. 105r1)

End

yatheti parameṣṭino viṣṇoś caraṇe prabhavena janmabhūminā yathā gaṃgā ślāghyate tathodgataśṛṃgiṇatvayā dvitīyena prabhavenādyopalabdhisthāne gaṃgā ślāghyate evakāro pyarthe viṣṇoḥ pādaprasṛtā gaṃgeti purāṇaṃ prabhavo janmabhūmiś ca sthānaṃ cādyopalabdhaya<ref name="ftn2">ac: °ye</ref> iti koṣaḥ tena himavati prathamopalabdhety arthaḥ parameṣṭī harau vidhā⁅tr⁆ iti viśvaḥ || || tirya || hare(!) viṣṇor mahatvaṃ ūrddhvam upari tiryak adhaś ca gatam āsīt ata eva vyāpako mahimā kīdṛśasya trayovikra/// (fol. 117v4-7) <references/>

Microfilm Details

Reel No. A 375/11

Date of Filming 04-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 31-10-2007