A 375-12 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/12
Title: Śiśupālavadha
Dimensions: 23.5 x 9 cm x 45 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/327
Remarks: with glosses / ṭippaṇī


Reel No. A 375-12

Title Śiśupālavadha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.5 x 9.0 cm

Binding Hole none

Folios 45

Lines per Folio 8-9

Foliation figures in the right margin of the verso

Place of Deposite NAK

Accession No. 3-327

Manuscript Features

Text with glosses. The bigger part of the manuscript is lost. The remaining folios contain the text up to verse 7.69.

Excerpts

Beginning

oṃ mahāgaṇesāya namaḥ ||

śriyaḥ<ref>comment: ṣaṣṭhī</ref> patiḥ<ref>comment: prathamā</ref> śrīmati⟪‥⟫ śāsituṃ jagaj jagannivāso vasudevasadmani ||
vasan dadarśā<ref>comment: dṛṣṭavān</ref>vatarantam<ref>comment: patantaṃ</ref> ambarād<ref>comment: ākāśāt</ref> dhiraṇyagarbbhāṅgabhuvaṃ muniṃ<ref>comment: nāradaṃ</ref> hariḥ<ref>comment: kṛṣṇaḥ</ref><ref>comment: tāpa(!) apaharatīti hariḥ</ref>

<references/>

dvidhā kṛtātmā kim ayaṃ divākaro<ref>comment: sūryyaḥ</ref> vidhūmarociṣ kim ayaṃ hutāśanaḥ<ref>comment: agneḥ</ref> ||

gataṃ tiraścīnam anūrusāratheḥ<ref>comment: śrīsūryasya</ref> prasi[[ddha]]m ūrddhvajvalanaṃ havirbbhujaḥ ||
pataty adho dhāma visāri sarvvataḥ kim etad ity ākulam īkṣitaṃ janaiḥ ||

cayas tviṣām ity avadhāritaṃ purā tataḥ śarīrīti vibhāvitākṛtiṃ ||
vibhur<ref>comment: vastutvāvadharaṇasamarthaḥ</ref> vvibhaktāvayavaṃ pumān iti kramād amun nārada ity abodhi sa ||

<references/>

navān<ref>comment: nūtanān sadyaḥ saṃbhṛtaśalilān</ref> adho dho bṛhataḥ<ref>comment: vipulān</ref> payodharān<ref>comment: me(gh)ān</ref> samūḍhakarppūraparāgapāṇḍuraṃ ||
kṣaṇaṃ kṣaṇo<ref>comment: nṛtyotsava</ref>tkṣiptagajendrakṛttinā sphūṭopamaṃ(!) bhūtisitena śambhunā<ref>comment: mahā(deve)na</ref> ||

dadhānam ambhoruhakeśaradyutīr jaṭā<ref>comment: asaṃskṛtakeśān</ref> śaraccandramarīcirociṣaṃ ||
vipākapiṅgās tuhinasthalīruho dharādharendraṃ vratatītatīr iva || (fol. 1v1-2r1)

<references/>


«Sub-Colophon:»

iti śiśupālavadhe mahākāvye prathamas sarggaḥ || (fol. 8r6))

iti śiśupālavadhe mahākāvye dvitīyaḥ sarggaḥ || 2 || (fol. 15r9)

iti śiśupālavadhe mahākāvye purāprasthāno nāma tṛtīyaḥ sarggaḥ || 3 || (fol. 22r4)

iti śiśupālavadhe mahākāvye raivatakavavarnnano(!) nāma caturthaḥ sarggaḥ || || 4 || (fol. 27v8-9)

iti śiśupālavadhe mahākāvye paṃcamas sarggaḥ || 5 || (fol. 34r3)

iti śiśupālavadhe mahākāvye ṣaṣṭhas sarggaḥ || 6 || (fol. 40v1-2)


End

atanukucabharānatena trayaḥ klamajanitānatinā śarīrakena ||
anucitagatiśādaniḥsahatvaṃ kalabhakarorubhir ūrubhir ddadhānaiḥ ||
apahṛtanavayāvakaiś cirāya kṣitigamanena punar vitīrṇṇarāgaiḥ ||
katham api caraṇotpalaiś caladbhir bhṛśaviniveśavaśāt parasparasya ||
muhur iti navavibhramābhisaṅgād atami tadā nitarāṃ nitaminībhiḥ ||
mṛdutaratanavo lasāḥ prakṛtyā ciram api tāḥ kim uta prayāsabhājaḥ || kta7 ||
prathamam alaghumauktikābham āsī /// (fol. 45v5-9)


Microfilm Details

Reel No. A 375/12

Date of Filming 04-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 02-11-2007