A 375-14 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 375/14
Title: Kirātārjunīya
Dimensions: 29.5 x 6.5 cm x 137 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7701
Remarks: with glosses / ṭippaṇī


Reel No. A 375-14 Inventory No. 35227

Title Kirātārjunīya

Remarks This text is assigned to the Mahābhārata.

Author Bhāravi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.5 x 6.5 cm

Folios 137

Lines per Folio 4

Foliation figures in the middle right-hand margin of the verso

Date of Copying SAM [NS] 914

Place of Deposit NAK

Accession No. 5/7701

Manuscript Features

Excerpts

Beginning

oṃ nama śrīrāmacandrāya ||

śriyaḥ kuraṇāṃ madhipasya pālanīṃ

prajāsuvṛttiṃ yamayukta vedituṃ

savarṇaliṃgī viditaḥ samāyayau

yudhiṣtḥiraṃdvaita vanevanecaraḥ ||

kṛtapraṇamasya mahīṃ mahībhuje

jitāṃśapatnenanivedayiṣyataḥ |

navivyatho tasya manonahipriyaṃ

pravaktumiṃchatimṛṣāhitaiṣIṇaḥ ||

dviṣāṃvidhyātāyavidhātumichato

rahasyanujñāmadhigamya bhūbhṛtaḥ |

sasauṣṭavaudārya viśeṣa śālinīṃ

viniścitārthī mitivācamādade || (fol. 1v1–4)

End

(+ A 0376/01 fols 106r–137r)

atha śaśadharamauler abhyanujñām avāpya

tridaśapatipurogāḥ pūrṇakāmāya tasmai ||

avitathaphalam āśīrvādam āropayanto

(4) vijayī vividham astraṃ lokapālā viteruḥ

asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā

dhuraṃ gurvī voḍhuṃ thitam anavasādāya jaga(1)taḥ

svadhāmnā lokānāṃ tam uparikṛtasthānam amarās

tapo lakṣmī dīptaṃ dinakṛtamivoccair upajaguḥ ||

vraja jaya ripulokaṃ pādapadmā(2)nataḥ śrīr

gadita iti bhavena ślāghito devasaṃghaiḥ

nijaghṛham atha gatvā sādaraṃ pāṃḍuputrod

dhṛtagurujayalakṣṃīr dharmasūnuṃ nanāma || 49 || (fol. 136r3–136v2)

Colophon

iti śrīkirātārjunīye mahākāvye lakṣmyaṃke bhāravikṛtau kalyāṇasaṃpallābhonāmāṣṭadaśaḥ sarggaḥ || kirātārjunīyaṃ (4) samāptiṃ cāgāt || ❁ || ❁ ||

śrīkṛṣṇārpaṇam astu || śrīrāmāya namaḥ rāmarāmararāmarāma … (fol. 136v3–4)

śrīkṛṣṇasya padadvaṃ(1)dvaṃ natvā vaṃśīdharo dvijaḥ

vyalikhat paṭhanārthaṃ vai kāvyaṃ bhāravīnirmitaṃ || ❖ || ❁ || rāma rāma ||

viṃdudurlipivisargavī(2)thikā

śṛṅgapaṃktipadabhedabhūṣaṇaṃ ||

hastavega yam abuddhipūrvakaṃ

kṣantum arhatha samīkṣya sūrayaḥ ||rāma rāma || kṛṣṇa kṛṣṇa || (3)... samvat 9(8)14 (!) phālguṇa śukla 4 || ❁ ||… (fol. 3136v3:137r4)

Microfilm Details

Reel No. A 375/14 + A 376/1

Date of Filming 04-07-1972

Exposures 33+38 ??

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 22-03-2006

Bibliography