A 375-2(1) Kumārasambhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/2
Title: Kumārasambhava
Dimensions: 25.6 x 9.3 cm x 178 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/245
Remarks:

Reel No. A 375-2a

Title Kumārasambhāva

Remarks sargas 1-7

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.6 x 9.3 cm

Binding Hole

Folios 39

Lines per Folio 8

Foliation figures in the right margin of the verso

Illustrations a yantra has been drawn onto the recto of the first folio

Place of Deposite NAK

Accession No. 2-245

Manuscript Features

Annotations which serve the purpose to faciliate the understanding of the text have been made up to fol. 24. These are: Figures between the lines that indicate word order, little strokes that show the word division, inserted vowels where such had disappeared in the process of sandhi and akṣaras inserted in the margins in cases they were blurred in the text. Glosses and explanations are also found, but less frequently.

The last page, 39v, has been filles with verses by a second hand. It begins:

kāmalaṃ kamalaṃ prātaṣ prakāśayati nityaśaḥ |
atra kartṛpadaṃ jñayaṃ(!) , māsamadhyadvayāvidhi (?)||

Excerpts

Beginning

oṃ namaḥ gaṇeśāyaḥ ||

asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ |
pūrvvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ || 1 ||

yaṃ sarvvaśailāṣ parikalpya vatsaṃ merau sthite do⟪‥⟫gdhari dohadakṣe
bhāsvanti ratnāni mahauṣadhīś ca pṛthupadiṣṭān(!) [[pṛthunā ājñā ādiṣṭāṃ kathitā]] duduhur ddharitrīṃ || 2 ||

atanta(!)ratnaprabhavasya yasya himan na saubhāgyavilopi jātaṃ ||
eko hi doṣo guṇasannipāte nimajjatīndoḥ kiraṇe⁅ṣv⁆ ivā‥[[ṅga]]ḥ || 3 ||

yaś cā[[ś cā]]⁅psa⁆rovibhṛma(!)maṇḍanānāṃ sampādayitrīm śiṣarair vvibhartti ||
balāhakachedavibhakta(rā)gām<ref name="ftn1">ac: °rāgān</ref> akālasan⟪‥⟫[[dhyā]]m iva dhātumattāṃ || 4 || (fol. 1v)

<references/>


«Sub-Colophons»

iti kālidāsakṛtau kumārasaṃbhave mahākāvye prathamaḥ sarggaḥ || ❁ || (fol. 6r6)

iti kālidāsakṛtau kumārasaṃbhave mahākāvye brahmābhigamano nāma dvitīyaḥ sarggaḥ || ❁ || (fol. 10r5-6)

iti kumārasaṃbhave mahākāvye kālidāsakṛtau madanadahno nāma tṛtīyaḥ sarggaḥ || ❁ || (fol. 16r4-5)

iti kālidāsakṛtau kumārasaṃbhave mahākāvye ratipralāpo nāma caturthaḥ sarggaḥ || || (fol. 19v1)

iti kālidāsakṛtau ⟪‥⟫ kumārasambhave mahākāvye tapaḥphalodayo nāma pañcamaḥ sarggaḥ || || (fol. 26v7-8)

iti kālidāsakṛtau kumārasaṃbhave mahākāvye umāsaṃvaraṇo nāma ṣaṣṭhaḥ sarggaḥ || || (fol. 32r3)


End

atha vibudhagaṇāṃs tān indumaulir vvisṛjya
kṣitidharapatikanyām ādadāneḥ(!) kareṇa |
kanakakalaśarakṣābhaktiśobhāsanāthaṃ
kṣitiviracitaśayyaṃ kautukāgāram āgāt || 95 ||

navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ
vadanam apaharantīṃ tatkṛtākepam(!) īśaḥ |
api śayanasakhībhyo dattavācaṃ kathaṃ cit
prasatha(!)mukhavikārair hāsayām āsa gūḍhaṃ || 96 || (fol. 39r3-7)


Colophon

|| ❁ || 7 || 96 || iti kālidāsakṛtau kumārasaṃbhave mahākāvye umāpariṇayo nāma saptamaḥ sarggaḥ samāptaḥ || ❁ || ❁ || ❁ || śubha || (fol. 39r7-8)

Microfilm Details

Reel No. A 375/2

Date of Filming 04-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 30-11-2007