A 375-2b Vyākhyāsudhā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/2
Title: Kumārasambhava
Dimensions: 25.6 x 9.3 cm x 178 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/245
Remarks:


Reel No. A 375/2b

MTM Inventory No. 36825

Title Vyākhyāsudhā

Remarks a commentary on Kālidāsa’s Kumārasaṃbhava.

Author Raghupati

Subject Kāvya

Language Sanskrit

Reference BSP 2, p. 53, no. 68 (2/245)

Manuscript Details

Script Newari

Material paper

State incomplete, missing folio: 36.

Size 25.6 x 9.3 cm

Binding Hole(s)

Folios 138

Lines per Page 8–10

Foliation figures in the middle of the right-hand margin on the verso; in the middle of the left-hand margin on the verso appear successive akṣaras of the root text, starting from the beginning up to the first fifth letter of the 4th śloka.

Scribe Ratnavīra Siṃha

Date of Copying SAM (NS) 828

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/245

Manuscript Features

The text runs form the very beginning up to the end of the 7th sarga.


The ekāras of an akṣara extend up only halfway from the base to the mātrā.

On fol. 139v is written in a different hand:

❖ †vanayauvanayaukharvvati nāsī / nāmī sa kṛpo kṛpaḥ | kurvvantu maṅgalate te, avatārā harer ddaśa ||

saṃvahaṃ govāhanaṃ yasya, tricakaṃ yasya bhūṣaṇaṃ | sālapā vāmabhāge ca, sa deva śaraṇaṃ mama† ||


On exp. 41t, there are five miscellaneous ślokas beginning as:

❖ ko [ʼ]malaṃ kamalaṃ prātaḥ, prakāśayati nityaśaḥ | atra kartṛpadaṃ jñeyaṃ, māsamadhye dvayāvadhi || etc.


The colophon is full of scribal errors.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||


gaṅgāpūranivāsapaṅkilaśiraḥsañjātatiṣṭhajjaṭā

samyag gūhanavīnakānanacalalaccandrauṣadhīvāsabhūḥ (!) |

sevānamrasurāsurendramukuṭapratyupuratnadyuti, (!)

prodbhinnāmalapatrakhātanidhanas tvāṃ pātu gaṅgādharaḥ ||

dṛptair anekair vvividhaiḥ kṛtātra,

ṭīkā prasiddhārthaniruktidakṣā |

iyaṃ tu gūḍhārthavivecanāc ca

vitanyate śrīraghu⟪ja⟫nāthayatnāt ||


paratoṣavidhau dakṣā, kṛtibhiḥ kriyate kṛtiḥ ||

asmākan tu khalodvega,tarjjanārjjanakāraṇaṃ ||


iha tāvat sakalasuraspardhadurddharṣatārakāsuraparābhutitrailokātyarthakadarthanāpanodaya (!) kumārajanma tasya ca pārvvatīnandanatve asyā api himālayasutātvena himālayādivarṇṇanam iti vastunirddeśaṃ mahākavicakramukuṭacintāmaṇikālidāsamiśraḥ kumārasaṃbhavakāvyenārabhate tathā ca daṇḍī sarggabaddho mahākavyam ityādiprasiddham eva | (fol. 1r1–8)

...

astītyādi ||

uttarasyā (!) diśi nagādhirājo ’sti | uttaradigbhāge parvvatarājo vidyate ity arthaḥ | iha sa ity adhyāhāryyaḥ || agre yacchabdaprayogāt yattador nnityābhisambandhāt | nageṣv adhirājata iti saptamīsamāsaḥ | ṣaṣṭhīsamāso vā, ṣaṣṭhīsamāsapakṣe na nirdhāraṇa iti niṣedhaḥ syād iti | na vācyaṃ nirddhāraṇasyātrāvivakṣanāt, taddyodtakajātyādipadābhāvāt tatra jātiguṇakriyābhiḥ samudāyād ekasya pṛthak⟪‥ ‥ ‥ ‥⟫karaṇaṃ nirdhāraṇaṃ ity uktaṃ | yathā narāṇāṃ kṣatriyaḥ śūratama ityādau, kathaṃ parvvatād gauryyā janma saṃpa dyata <ref> The letter pa could also be a ha or a bha.</ref> ity ata āāha, (!) devatātmā devataivātmā yasya saḥ anena kumārajananījanaśaktir asya dhvanitā || (fol. 1v7–2r4)


End

naveti || tatra kautukāgāre īśo haraḥ

pramathā (!) syuḥ pāriṣadās teṣāṃ mukhavikāraiḥ gaurīṃ hāsayāmāsa gūḍhaṃ yathā syād evaṃ anena salajjalatvaṃ (!) dhvanitaṃ kīdṛśīṃ nūtanavivāhalajje (!) ca bhūṣaṇaṃ yasyāṃ stāṃ (!) ata eva sahajatauna (!) hasatīty aśayo (!) hāsane tena hareṇa kṛta āṣkepattolanaṃ (!) yasya tādṛśaṃ vadanaṃ mukham apaharanti (!) śayanasakhībhyo [ʼ]pi śayane sahāsābho (!) ʼpi kathañcit kaṣṭa (!) sṛṣṭvā datāvāg yāsāṃ tāsāṃ || ślokadvayasyāsya mālinīcchandaḥ sarggasyopajaticchandaḥ (!) || ❁ || (fol. 138v2–6)

<references/>


Colophon

iti kumārasaṃbhavavyākhyāsudhāyāṃ saptamaḥ sarggaḥ samāptaḥ || 7 || ❁ ||○ || ❁ || ❁ || ||

❖ ratnavīramṛgendramānavavaṃśajena lilekha taṃ,

nāmakāvyakumārasambhavaṭīkayānvitapūrṇṇakaṃ |

śambhubhūṣaṇaviṣṇulocanamaṅgalair yyutavatsale caitrakṛṣṇadhiṣaṇavāsaravyomakeśatithau śubhe || ❁ || ❁ || ssssssss || sssssssssssss || || tataṣ paraṃ deśabhāṣā, samvat 828 || caitrakṛṣṇacaturddaśivṛhaspativāra thva kuhnu kumārasambhavakāvyaṭīkāṃ sahita ratnavīrasiṃhana thaota sampurṇṇa yāṅa coya dhūnakā dina juro || ❖ || śubham astu sarvvadā kārajaya bhavatuḥ || || ❖ || ❖ || || ❖ ❖ sssssss || ❖ || ❖ || yasya padhati kumāra tasya asudhokta nāstiḥ || ❖ śa śa śa sssssssssssssssssssssssssssssssssssssssss || ❖

❖ saṃvata visapavisake || (fol. 138v6–139r5)

Microfilm Details

Reel No. A 375/2b

Date of Filming 04-07-1972

Exposures 181

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 41b–181b. There are two exposures of fols. 85v–86r.

Catalogued by NK

Date 30-05-2007

Bibliography