A 375-3 Vyākhyāsudhā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/3
Title: Vyākhyāsudhā
Dimensions: 33.8 x 7.4 cm x 140 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 791
Acc No.: NAK 5/3724
Remarks: commentary on Kumārasambhava; by Raghupati; sarga 1-7 and a part of sarga 8;

Reel No. A 375-3

Title Vyākhyāsudhā

Remarks commentary on Kumārasambhava; sarga 1-7 and a part of sarga 8 (up to 8.26)

Author Raghupati

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 33.8 x 7.4 cm

Binding Hole -

Folios 140

Lines per Folio 7

Foliation figures in the right margin of the verso

Date of Copying NS 791

Place of Deposite NAK

Accession No. 5-3724

Manuscript Features

Missing folios: No 1 and 135. With fol. 135 the colophon of the 7th chapter is lost.

The folio number 98 is given twice.

On most pages the mūla is noted down in the upper and lower margins, on some it is missing.

Excerpts

Beginning

nirddharaṇam ity uktaṃ , yathā narāṇāṃ kṣatriyaḥ śūratama ity ādau kathaṃ parvvatā kauryā(?)janma sambhāvyata ity ata āha , devatātmā devataivātmā yasya saḥ anena kumārajananījananaśaktir asya dhvanitā , yad vā devatā matvopadarśanena vighnābhāvāya maṃgalam eva sūcitaṃ | punaḥ kīdṛśaḥ nāma prākāśye(!) himālayaḥ tuṣārāṇām āśrayaḥ tasya himamayatvād dhimālayatvena khyāta ity arthaḥ yad vā ahi[[ḥ]]sa‥mā lakṣmīs tayor āśrayaḥ tatra tayoḥ satvāt etena rājaguṇaḥ sūcitaḥ rājā bhayaṃkaraḥ krurāśrayaḥ(!) ⟪kamalāśrayaḥ⟫ kamalāśrayaś ca bhavati | yad vā namanaṃ nāmaḥ bhāve ghañ ca , avidyamāno nāmo natir yasya so ‘nāmaḥ ucchrita ity arthaḥ tato nāmaś cāsau nagādhirājasyeti viśeṣaṇasamāsaḥ , nato hi nīcatvād eva pa[[ri]]bhūyate yad vā akāro vāsudevas tasyeva nāma yasya , sa tathā , yathā hareva(!) dṛṣṭajanakaṃ nāma tathāsyāpīti bhāvaḥ , paścāt pūrvvavad eva samāsaḥ , punaḥ kīdṛśaḥ pūrvvāparau pūrvvaś cisau(!) toyanidhī samudrau vigāhya vyāpya sthito ‘vasthitaḥ , matibuddhipūjārthebhyaś ca cakārād varttamāne ktaḥ … … (fol. 2v1-7)


«Sub-Colophon:»

iti suragaṇagrāmīṇaśrīlaghu(!)pativiracitā vākhyāsudhāyāṃ prathamaḥ sarggaḥ || || (fol. 26r2)

|| iti dvitīyaḥ sarggaḥ || || (fol. 43r5)

iti kumāravyākhyāsudhāyāṃ tṛtīyaḥ sarggaḥ || || (fol. 64v7)

|| iti vākyasudhāyāṃ caturthaḥ sarggaḥ || || (fol. 75r6)

|| 5 || iti vākyāsudhāyāṃ pañcamaḥ sarggaḥ || || (fol. 97v6-7)

|| || iti vyākhyāsudhāyāṃ ṣaṣṭhaḥ sarggaḥ || || (fol. 113v7)


End

|| tasya || jātu kadā cid api dakṣiṇānilas tasya śivārthayā(!) klamaṃ suratakālāṃgagnānim(!) ācacāma , papau , hṛtavānn(!) ity arthaḥ tasya kīdṛśasya malayasya , parvvatabhedasya , sthalyām akṛtrimāyāṃ bhūmau ratī rataṃ , anurāgo [[vā]] yasya tasya tad uktaṃ , viśvena , ratiḥ kāmaḥ striyāṃ rāge surate pi rati smṛteti | dakṣiṇānilaḥ kīdṛśaḥ dhūtā cālitā candanasya śrīkhaṇḍāder llatā , śākhā vīruddhā(!) yena saḥ latā jyotiṣmatī śākhā navāvallī priyaṃguṣ(!) | latā kastu(ri)kāyāñ ca mādhavīdurvvayor apīti viśvaḥ sahalaraṃka(!)keśavātyāṃ(!) varttate yas tādṛk | ka iva cāṭuṃ priyaṃ karotīti kṛ‥hir ityādinā prāpte ṭapratyayena nāllokā(?) ityādinā pratiṣiddhe karmmaṇy aṇeḥ yathā cāṭukāraḥ priyatamaḥ priyāyā aṅgaklamaṃ samvāhanatyajanādinā 'paharati tathety arthaḥ | iti vanavihāram uktā 'gre jalavihāram āha || || hema || umā khe ākāśe taraṅgināṃ vihāya gaṃgāṃ vyagāhate(!) vyagāhitavatī(!) kīdṛśī hematāmavasena(!) suvarṇṇapadmena tāḍito 'bhihatat(!)priyo yayā sā tathā tasya priyasya kara evāmbujam iti rūpakaṃ tena nimīlitaṃ muditayīkṣaṇañ(!) jasyāḥ(!) sā mīnapaṃktyā matsyaśreṇyā punaruktā dviruktā dviguṇīkṛtety arthaḥ mekhalā kṣudraghaṇṭikā yasyāḥ sa tathā tasyā tatsadṛśatvāt || || ayugmanetra(!) tryakṣaḥ surabandhubhiḥ saspṛhaṃ yathā syā(d avam(?)) īkṣateḥ(!) syād eva strībhir dṛṣṭa ity arthaḥ kiṃ kurvvan || || (fol. 140v3-141r5)


Colophon

samvat 791 māghe śuklapratipadā liṣitā karmmācāryaśi⁅va⁆rāmena saṃpūrṇṇaṃ śubham astu sarvvadā || śrībhavāṇyai(!) namaḥ || (fol. 141r5)

Microfilm Details

Reel No. A 375/3

Date of Filming 04-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 11-12-2007