A 375-4 Saṃjīvinī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/4
Title: Saṃjīvinī
Dimensions: 32.5 x 10.7 cm x 91 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1443
Remarks: commentary on Kumārasambhava; by Mallinātha; sargas 1-7


Reel No. A 375-4

Title Saṃjīvinī

Remarks commentary on the Kumārasambhava

Author Mallinātha

Subject Kāvya

Language Sanskrit

Text Features The text differs partly from the printed edition, especially in the end.

Manuscript Details

Script Newari

Material paper

State complete

Size 32.5 x 10.7 cm

Binding Hole -

Folios 91

Lines per Folio 9

Foliation figures in the lower right margin

Place of Deposite NAK

Accession No. 1-1443

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśāya namaḥ || śrīsiddheśvaryyai namaḥ || ||
mātāpitṛbhyāṃ jagato namo vāmārddhajānaye ||
sadyodakṣiṇadṛkpātasaṃkucadvāmadṛṣṭaye || 1 ||
aṃtarāyatimiropaśāṃtaye śāṃtayāvanam(!) aciṃtyavaibhavaṃ |
taṃ naraṃ vapuṣi kuṃjaraṃ mukhe manmahe kim api tuṃdiraṃ mahaḥ || 2 ||
śaraṇaṃ karavāṇi kāmadaṃ te caraṇaṃ vāṇi carācaropajīvyaṃ ||
karunāmasṛṇaiḥ kaṭākṣapātaiḥ kuru mām aṃca(!) kṛtārthasārthavāhaṃ || 3 ||
ihānvayamukhenaiva sarvaṃ vyākhyāyate mayā |
nāmūlaṃ likhyate kiṃ cin nānapekṣitam ucyate || 4 ||

tatra bhavatkālidāsaḥ kumārasaṃbhavākhyaṃ kāvyaṃ cikīrṣur āśīr namskriyā vastunirddeśo vāpi tanmukham iti śāstrakāvyādau vakṣyamānārthānuguṇaṃ vastu nirddiśayati(!) || ||

asty uttarasyām iti || uttarasyāṃ diśi anaināsya(!) devabhūmitvaṃ sūcitaṃ || devatātmā adhiṣṭhātā yasya sa devatātmā tenāsya vakṣyamāṇānekapariṇayanapārvatījananādicetanādivyavahāratvaṃ sūcitaṃ | himasyālayaḥ sthānam iti himālayo nāma himālaya iti prasiddhaḥ || adhiko rājā adhirājaḥ | rājāhaḥsakhibhyaṣ ṭac ||

na gacchaṃtīti nagāḥ acalās teṣām adhirāje(!) 'sti | kathaṃbhūtaḥ purvāparau prācyapaścimau vārinidhī samudrau vagāhya praviśya ata eṣa pṛthivyā bhūmer mānaṃ hastādinā paricchedaḥ bhāve lyuṭ tasya daṃḍaḥ yad vā mīyate teneti mānaḥ karaṇe (lyu)ṭ || sa cāsau daṃḍaś ca sa iva sthitaḥ || āyāmaparicchedakadaṃḍa iva sthita ity arthaḥ | pūrvāparasāgarāvagāhitvaṃ yasya himācalatvāt || uktaṃ ca || brahmāṃḍapurāṇe || kailāso himavāṃś caiva dakṣiṇe varṣaparvatau | pūrvapaścimatāv(!) etau arṇṇavāṃte vyavasthitau | atrobhayāvadhivyāptisāmyān mānadaṃḍatvenotprekṣanāt || utprekṣālaṃkāraḥ || aprakṛtaṃ guṇe kriyākabhi(!)saṃbaṃdhād aprakṛtatvena prakṛtasya saṃbhāvana utprekṣety alaṃkārasarvasvakāraḥ || asmin sarge prāyeṇa vṛttam upajātiḥ kva cid iṃdravajropeṃdravajre ca tallakṣaṇaṃ tu syād iṃdravajrā yadi tau jagau gaḥ || upeṃdravajrā jatajās tato gau || anantarodīritalakṣmabhājau || pādau yadīyav upajātagrastā iti || itaḥ paraṃ ṣoḍaśabhiḥ ślokair himālayaṃ varṇṇayati || tatra nagādhirājatvaṃ nirvoḍham āha || 2 || yam iti || (fol. 1v1-2r9)


«Sub-Colophons:»

iti śrīpadavākyapramāṇapārāvārapārīṇamahopādhyāyakolacala­mallinātha­sūri­viracitāyāṃ kumārasaṃbhavavyākhyāyāṃ saṃjīvinīsamākhyāyāṃ prathamas sargas samāptim agamat || ||

devaṃ trailokyajīvātuṃ trivedīhṛdayaṃgamāṃ ||

amūtra mūrddhajaṃ vaṃde śivaṃ śītaśikhāmaṇiṃ || (fol. 17v8-18r1)

iti śrīkumārasaṃbhavaṭīkāyāṃ saṃjīvinyāṃ dvitīyaḥ sargaḥ || 2 || (fol. 28v8)

iti kumārasaṃbhave tṛtīya sargaḥ || 3 || (fol. 42v9)

iti kumārasaṃbhave caturthasargaṭīkā samāptā || 4 || (fol. 49r9)

iti kumārasaṃbhave ṭīkāyāṃ paṃcamaḥ sargaḥ || || (fol. 66r1-2)

iti kumārasaṃbhavaṭīkāyāṃ saṃjīvanyākhyāyāṃ ṣaṣṭha sargaḥ || 6 || (fol. 78v5)


End

atha vibudhagaṇāṃs tām iti || vibudhā(!)gaṇān viraṃcyādīṃ(!) devasaghām(!) visūjya(!) dharitrīdharasutāṃ hastenādāya maṃgalāgāraṃ maṃgalaveśma śivaḥ || agamat | kīdṛśaṃ kanakasya kalaśāḥ suvarṇṇaghaṭāḥ ratnauṣadhīvṛtā bhaktayo racanāvṛttayaḥ puṣpaprakarapūrṇā racanās tābhiḥ sanāthaṃ yuktaṃ | tathā kṣitau bhumau na tu paryaṃkādau viracitaśaryā(!) yatra trirātraṃ saptarātraṃ ca vratasthātvāt(!) || 93 || navapariṇayeti || tatra vāsāgāre tryakṣaḥ pramathamukhavikārai(!) gūḍhaṃ aprakaṭaṃ sa hāsayat || kīdṛśī navaḥ pariṇayaḥ vivāhaḥ tena lajjā saiva bhūṣaṇaṃ yasyāḥ sā tāṃ punaḥ kīdṛśīṃ vadanaṃ mukhaṃ apaharaṃtīṃ vaṃcayaṃtīṃ kībhūtaṃ(!) vadanaṃ tatkṛtokṣepaṃ(!) tena kṛtaḥ utkṣepo unnamanaṃ yasya tat | śayanasannikṛṣṭāyāḥ sakhyas tāsāṃ viśvastānāṃ kathaṃ cid dattavācaṃ || ataś ca padā sā iṣallajjayā giraṃ kathayati || tadā vikṛtabhūpān gaṇān smitādibhāvārthaṃ vaktraṃ vikṛtī kuru tenodayitvā tābhir īśvaraḥs(!) tām ajīhasan ity arthaḥ || || mālinī vṛttaṃ || || (fol. 91r8-91v6)


Colophon

iti kumālasaṃbhavaṭīkāyāṃ sajīvinyāṃ pārvatīpariṇayo nāma saptamaḥ sargaḥ || 7 || (fol. 91v6)

Microfilm Details

Reel No. A 375/4

Date of Filming 04-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 20-12-2007