A 375-5 Kumārasambhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/5
Title: Kumārasambhava
Dimensions: 39.7 x 8.1 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/389
Remarks:

Reel No. A 375-5

Title Kumārasambhava

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material paper

State complete

Size 39.7 x 8.1 cm

Binding Hole -

Folios 39

Lines per Folio 6

Foliation figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-389

Manuscript Features

Folio number 32 follows after folio 30, though the text is complete.

From the 9th folio until the recto of the 12th folio we find explanations and glosses on the text, written in a tiny hand, in the margins and between the lines. Moreover word divisions and word order are indicated by strokes and numbers.

Excerpts

Beginning

oṃ namaḥ bhavānīśaṃkarābhyāṃ namaḥ ||

asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ ||
pūrvvāparau toyanidhī vigājya(!) sthitaḥ pṛthivyā iva mānadaṇḍaḥ ||
yaṃ sarvvaśailāḥ parikalpa(!) vatsaṃ marau(!) sthite dogdhari dohavakṣe(!) |
bhāsvanti ratnāni mahoṣadhīś ca pṛthupadiṣṭāṃ(!) duduhur ddharitrīm ||

anantaratnaprabhavasya yasya himan na saumāgya(!)vilāpi(!) jānaṃ(!) |
ekā hi dāṣā(!) guṇasaṃnipāta(!) nimajjatīndoḥ karaṇeṣv ivāṃkaḥ ||
yaś cāpsarovibhramamaṇḍanāvāṃ(!) saṃpādayatrī(!) śikharair bibhartti ||
balāhakachedavibhaktarāgām akālasaṃdhyām iva dhātumattāṃ || (fol. 1v1-3)


«Sub-Colophon:»

iti kumārasambhave mahākāvya umotpattir nnāma prathamaḥ sarggaḥ || || (fol. 5r4)

iti śrīkumārasambhave mahākāvya brahmābhivarṇanā nāma dvitīyaḥ sarggaḥ || || (fol. 8r4)

iti kumārasambhave mahākāvye rativilāpo nāmaḥ sarggaḥ || || (fol. 15r4)

iti kumārasambhavamahākāvyapañcamaḥ sarggaḥ || (fol. 20v1-2)

iti śrīkālidāskṛtau kumārasambhave mahākāvye umāpradāno nāma ṣaṣṭhaḥ sarggaḥ || || (fol. 24r6)

iti kumārasambhave mahākāvye saptamaḥ sarggaḥ || || (fol. 29v6)

|| || iti kumārasambhave mahākāvye 'ṣṭamaḥ sarggaḥ || || (fol. 35v5)


End

caladviṣāṇo vikaṭāṅgabhaṅgaḥ sadanturaḥ(!) śuṣka(!)sutīkṣṇātuṇḍaḥ(!) ||
bhūvo(!)padiṣṭaḥ sa tu śaṅkareṇa tasyā vinodāya nanartta bhṛṅgī ||
kaṇṭhasthalīlolakapālamālā daṃṣṭrākarālānanam abhyanṛtyat
prītanatena prabhuṇā praṇunnā kālī kalatrasya mude priyasya ||

bhayaṃgarau(!) tau vikaṭaṃ naṭantau vilokya bālā bhayaviṅkhalāṅgī(!) |
saraṅgam utsaṅgam anaṅgaśatror gāḍhaṃ prasahya svayam āliliṅgaḥ ||
uttaṅga(!)pīra(!)stanapīḍapīḍaṃ sa saṃmnaṃ(!) tatpariraṃbham īśaḥ
prapadya madyaḥ pulakopagūḍhaḥ smareṇa rūḍhapramadau(!) mamāda ||

iti girisutayā vilāsalīlāvi(!)vibhaṅgibhir eṣa toṣitaḥ sunu(!)
amṛtakaraśiromanir(!) girīndre kṛtavasitir(!) vaśibhir gaṇair nananda || || (fol. 38v4-39r1)


Colophon

iti śrīkumārasambhave mahākāvye kavindra(!)kālidāsakṛtau kailāsagamano nāma navamaḥ sarga samāptaṃ || || śubhm || || cha || ❁ || (fol. 39r1-2)

Microfilm Details

Reel No. A 375/05

Date of Filming 04-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 20-12-2007