A 375-6 Vyākhyāsudhā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/6
Title: Vyākhyāsudhā
Dimensions: 23.7 x 7.8 cm x 114 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/304
Remarks: commentary on Kumārasambhava

Reel No. A 375-6

Title Vyākhyāsudhā

Remarks Commentary on the Kumārasambhava

Author Raghupati

Subject Kāvya

Language Sanskrit

Reference SSP 1247

Manuscript Details

Script Newari

Material paper

State complete

Size 23.7x7.8

Binding Hole -

Folios 114

Lines per Folio 9

Foliation figures in the left margin of the verso

Date of Copying NS 777

Place of Deposite NAK

Accession No. 3-304

Manuscript Features

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

gaṅgāpūranivāsapaṅkilaśirassañjātasamyagjaṭo ⟪‥⟫[[vikṣā]]vyūhanavīnakānanavalaccandrauṣadhīvāsabhūḥ |
sevānamrasurāsurendramukuṭapratyuptaratnadyuti-
prodbhinnāmalayārukhā<ref name="ftn1">pc: pārukhā°, read: pāruṣā° (in the upper margin the letter pa has been inserted, which appears to refer to the ya in the text.)</ref>validharas tvāṃ pātu gaṅgādharaḥ ||

tṛptair anekair vibudhaiḥ kṛtātra ṭīkā prasiddārthaniruktida⟪‥⟫[[kṣā]] |
iyan tu gūḍhārthavivecanāya vitanyate śrīraghunā prayatnāt ||

paratoṣavidhau dakṣā kṛtibhiḥ kriyate kṛtiḥ ||
asmākan tu khalodvegatarjjanārjjanakātaraṃ ||

iha tāvat sakalasvava(!)sārthadurddharṣatārakākhyamahāsuraparābhūtatrailokyātyarthakadarthanāpanodāya kumārajanma tasya ca pārvatīnandatvena tasyā api himālayasutātvena himālayavarṇṇanarūpavastunirddeśaṃ mahākavicakramukuṭacintāmaṇiḥ kālidāsamiśraḥ kumārasambhavakāvyam ārabhate , (fol. 1v1-5)

<references/>


«Sub-Colophon:»

|| iti suragaṇabhrāmīyaśrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ prathama sarggaḥ || ○ || (fol. 20v5)

|| iti suragaṇabhrāmīyaśrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ dvitīyaḥ sarggaḥ || ○ || (fol. 32v2)

|| iti suragaṇabhrāmīyaśrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ tṛtīyaḥ sarggaḥ || ○ || (fol. 49r7)

|| iti suragaṇabhrāmīyaśrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ caturthaḥ sarggaḥ || ○ || (fol. 65v7-8)

|| || iti śrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ pañcamaḥ sarggaḥ || ○ || (fol. 73r7-8)

|| || iti śrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ ṣaṣṭhaḥ sarggaḥ || ○ || ((fol. 85r2)

|| ○ || iti śrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ saptamaḥ sarggaḥ || ○ || (fol. 101r4)


End

|| sama || tatra maṇiśilāgṛhe samaṃ tulyam eva divasaniśīthaṃ rātridivaṃ yathā bhavati tathā saṅginaḥ pārvvatīsaṅgayuktasya śambhor mahādevasya ṛtūnāṃ sārddham ardhasahitaṃ śatam<ref name="ftn2">pc: gatam</ref> agamat sārddhaśataṛtubhiś caturvviṃśati samvatsarā bhavanti tāvantas tatra gatā ity arthaḥ | niśīthaś cārddharātra syān niśītho rātrimātrakam iti viśvaḥ | ekā niśeva yathā ekārātri yāti tathety arthaḥ arthāt saṃ⟪śa⟫‥ ‥‥‥ mukheṣu(!) yāni mukhāni(!) teṣu chinna(!) truṭitā vāñchā kāṃkṣā yasya tādṛg babhūvārthāt satṛṣṇa evābhūt tṛṣṇān tam āha jvalanam iva vaḍavānala iva yathā samudrāntarggataḥ samudramadhyagatas tajjaleṣu samudravāriṣu cchinna (vāñcho) na bhavati tadā satṛṣṇa eva varttata ity arthaḥ || ślokasyāsya mālinī chandaḥ (trir)(?)llakṣanañ ca nanamayatateyaṃ mālinī bhogilokaiḥ || || (fol. 114v4-9)

<references/>


Colophon

iti kumāravyākhyāsudhāyāṃ śrīraghupatikṛtāyāṃ suratavarttino nāmāṣṭamaḥ sarggaḥ sampūrṇṇaḥ || || śrīyo(!) 'stu samvat 777 pauṣaśukladaśamyāṃ sampūrṇṇa likhitā śubhā || || (fol. 114v9-10)

Microfilm Details

Reel No. A 375/6

Date of Filming 04-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 09-10-2007


<references/>