A 375-7 Kathaṃbhūtī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/7
Title: Kathaṃbhūtī
Dimensions: 28.1 x 9.1 cm x 106 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/271
Remarks: commentary on Kumārasambhava

Reel No. A 375-7

Title Kathaṃbhūtī

Remarks commentary on the Kumārasambhava

Subject Kāvya

Language Sanskrit

Reference SSP 1249

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.1 x 9.1 cm

Binding Hole

Folios 106

Lines per Folio 7

Foliation figures in the lower right margin of the verso

Place of Deposite NAK

Accession No. 4-271

Manuscript Features

The mūla up to vers 1.7 has been added in the margins by a later hand.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pratyūhanāśanapaṭuṃ mṛḍasūnum ādau śaktyāyutaṃ guruvaraṃ ca sarasvatīṃ ca |
natvā karomi kila bālavibodhanāya ṭīkāṃ kumārajani nāmani kāvyabadha(!) ||

tatrādau graṃthakarttā kavicakracūḍāmaṇiḥ śrīmān kālidāso nāmā vighnaparisamāptaye kathādibījaṃ bhūtaṃ vastu nirddiśya maṃgalam ācarati sma astīti ||

himālayo nāma nagādhirājaḥ uttarasyāṃ diśi astīti anvayaḥ himānām (ā)layaḥ himālayaḥ kathaṃbhūtaḥ devatātmaḥ , devataiva ātmā yasya saḥ nagānāṃ adhirājaḥ nagādhirājaḥ punaṣ kathaṃbhūtaḥ pṛthivyā mānadaṇḍa iva sthitaḥ mānārthaṃ daṇḍaḥ mānadaṇḍaḥ kiṃ kṛtvā pūrvāparau toyanidhī vigāhya pūrvva(!) āparañ(!) ca pūrvvāparau || 1 || (fol. 1v1-6)


«Sub-Colophon:»

iti kumārasambhave mahākāvye kathaṃbhūtī | tīkāyāṃ(!) pārvatīsaṃbhavo nāma pramaḥ(!) sargaḥ || || (fol. 20v4)

iti śrīkumārasaṃbhave mahākāvye iti kathaṃbhūtīṭīkāyāṃ brahmastutir nāma dvitīyaḥ sarggaḥ || || fol. (32v7-33r1)

iti kumārasaṃbhave mahākāvye kathaṃbhūtīṭīkāyāṃ kāmadahano nāma tṛtīyaḥ sargaḥ || || (fol. 53r6)

iti kumārasaṃbhave mahākāvye kathaṃbhūtīṭīkāyāṃ rativilāpo nāma caturthaḥ sarggaḥ || || (fol. 63r4-5)

iti kumārasaṃbhave mahākāvye kathaṃbhūtīṭīkāyāṃ umātapaḥphalodayo nāma paṃcamaḥ sarggaḥ || || (fol. 86v6-7)

iti kumārasaṃbhave mahākāvye kathaṃbhūtīṭīkāyāṃ umāpradāno nāma ṣaṣṭhaḥ sargaḥ || || (fol. 103r6-7)


End

tasmād iti | pativratābhiḥ tasmāt pradeśāt pratigṛhya sā pārvatī kautukavedimadhyaṃ ninye kautukārthavediḥ kautukavediḥ kautukavedeḥ madhyaṃ kautukavedimadhyaṃ kathaṃbhūtaṃ kautukavedimadhyaṃ vitānavaṃtaṃ vitānaṃ vidyate yasyāsau vitānavān taṃ vitānavaṃtaṃ punaḥ kathaṃbhūtaṃ kautukavedimadhyaṃ maṇiṣṭhaṃbhacatuṣṭayena maṇīṇāṃ(!) staṃbhā maṇisthaṃbhā maṇisthaṃbhānāṃ catuṣṭayaṃ maṇiṣṭaṃbhacatuṣṭayaṃ tena maṇistaṃbhacatuṣṭayena punaḥ kathaṃbhūtaṃ kautukavedimadhyaṃ kḷptāsanaṃ kḷptaṃ āsanaṃ yasmin saḥ kḷptāsanaḥ taṃ kḷptāsanaṃ || 12 || tām iti | nāryaḥ tāṃ pārvatīṃ tatra tasyāṃ vedikāyāṃ prāṅmukhīṃ niveśya puroniṣaṇāḥ(!) saṃtāḥ kṣaṇaṃ vyalaṃbaṃta kasmin sasapi(!) prasādhane sannihite saty api kathaṃbhūtā nāryaḥ bhūtātmaśobhāhṛyamā/// (fol. 106v1-7)

Microfilm Details

Reel No. A 375/7

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 11-10-2007