A 375-8 Kumārasambhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/8
Title: Kumārasambhava
Dimensions: 25.3 x 11.4 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: ŚS 1684
Acc No.: NAK 5/3463
Remarks: with glosses on the text

Reel No. A 375-8

Title Kumārasambhava

Remarks with glosses

Subject Kāvya

Language Sanskrit

Text Features contains sargas 1-7

Manuscript Details

Script Devanagari

Material paper

State incomplete, slightly damaged

Size 25.3 x 11.4 cm

Binding Hole

Folios 36

Lines per Folio 9-10

Foliation letters in the right margin of the verso

Scribe Bṛhaspaka

Date of Copying (ŚS?) 1684

Place of Copying Girapura (?)

King Puṇyarāja

Place of Deposite NAK

Accession No. 5-3463

Manuscript Features

Missing folios are 12-15, which covered parts of the 3rd and the 4th sarga. Only the last folio is damaged at the margins. This manuscript has been written by several hands, none of which appears to belong to a skilled writer, but all of them are legible.

The manuscript contains marginal annotations throughout. They are of a kind that a student would use: interlinear strokes and numbers to indicate the word-division and the anvaya respectively, and some glosses and grammatical analysis in the margins.

Excerpts

Beginning

oṃ namo gaṇeśāya |

asty uttarasyām diśi devatātmā himālayo nāma nagādhirājaḥ |
pūrvāparau toyanidhī vagāgya sthitaḥ pṛthivyā iva mānadaṃḍaḥ | 1
yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣo
bhāsvaṃti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur ddharitrīṃ 2 |

anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātaṃ |
eko hi doṣo guṇasaṃnipāte nimajjatīṃdoḥ kiraṇeṣv ivāṃkaḥ | (fol. 1v1-5)


«Sub-Colophon:»

kumārasaṃbhava gaurīvarṇo(!) nāma prathama sargaḥ | (fol. 6v1)

iti kumārasaṃbhave brahmābhigamano nāma dvitīyaḥ sargaḥ || (fol. 10r6-7)

kumārasambhave ratipralāpo nāma caturthaḥ sargaḥ | (fol. 18r6)

kumārasambhave gaurītapa(!)varṇano nāma paṃcamaḥ sargaḥ | (fol. 24v1-2)

iti kumārasambhave ṣaṣṭa sargaḥ | (fol. 29v6-7)


End

devās tad aṃte haramūḍhabhāryaṃ kirīṭabaddhāṃjalayo nipatya |
śāpāvasānapratilabdhamūrter yayācire pacaśarasya(!) sevāṃ 91
tasyānumene bhagavān vimanyu vyāpāram ātmany api sāyakānāṃ |
kāle prayuktā khalu kālavidbhir vijñāpanā bhartṛ+ +ddhim eti 92
atha vibuddhajanāṃs tān iṃdumaulir visṛjya kṣitidharapatikanyā///
kanakakalaśarakṣābhaktiśobhāsanāthaṃ
kṣitiviracitaśayyaṃ(!) kautukāgāram āg///
pariṇayalajjābhūṣaṇāṃ tatra gaurīṃ
vadanam apa⟪‥⟫haraṃtīṃ tatkṛtotkṣepam īśaḥ |
api śayanasakhībhyo dattavācaṃ kathaṃ cit
pratha(!)mukhavikārair hāsayām asa(!) gūḍhaṃ 94


Colophon

iti kumārasambhave kālidāsakṛtau gaurīpariṇayano nāma saptamaḥ sargaḥ || saṃvat 1684 varṣe magaśirabada 11 gurau girapure vāstavyaṃ mahārāyāṃ rāüla śrī 5 puṃjarājavi[[ja]]rājye(!) ⟪‥⟫duvesurajīputra bṛhaspakena ⁅li⁆kṣitaṃ śubham āpaṃnne daśakṛ(tyo) hy anāturaḥ | snātvā snātvā spṛśed enaṃ tataḥ śuddhyet sa āturaḥ | (36v3-7)

Microfilm Details

Reel No. A 375/8

Date of Filming 04-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 15-10-2007