A 375-9 Kumārasambhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/9
Title: Kumārasambhava
Dimensions: 34.6 x 8.4 cm x 34 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1140
Remarks:

Reel No. A 375-9

Title Kumārasambhava

Remarks sargas 1-8

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.6 x 8.4 cm

Binding Hole -

Folios 34

Lines per Folio 7

Foliation figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-1140

Manuscript Features

Excerpts

Beginning

oṃ bhavānīśaṃkarābhyāṃ namaḥ |

asty uttarasyāṃ diśi devatātmā , himālayo nāma nagādhirājaḥ |
pūrvvāparau [[to]]yanidhī vagāhya , sthitaḥ pṛthivyā iva mānadaṇḍaḥ ||
yaṃ sarvvaśailāḥ parikalpya vatsaṃ , merau sthite dogdhari dohadakṣe |
bhāsvanti ratnāni mahauṣadhīṃś(!) ca , pṛthūpaviṣṭāṃ duduhur ddhraritrīm(!) ||

anantaratnapravasya(!) yasya himan na saubhāgyavilopi jātaṃ |
eko hi doṣo guṇasannipāte , nimajjatīndoḥ kiraṇeṣv ivāṃkaḥ ||
yaś cāpsarovibhramamaṇḍanānāṃ , saṃpādayitrīṃ śikharair bbibhartti |
balāhakacchedavibhaktarāgām , akālasaṃdhyām iva dhātumattām || (fol. 1v1-4)


«Sub-Colophon:»

iti kumārasambhave māhākāvye(!) umotpattin nāma prathamaḥ sarggaḥ || || (fol. 5r6)

iti śrīkumārasambhave mahākāvye brahmābhivarṇṇan nāma dvitīyaḥ sarggaḥ || || (fol. 8r2-3)

iti kumārasaṃmbhave mahākāvyaṃ(!) kāmadahano nāma tṛtīyaḥ sarggaḥ || || (fol. 12v3)

iti kumārasambhave mahākāvye rativilāpo nāma caturthaḥ sargga || || (fol. 15r3-4)

iti śrīkumārasambhave mahākāvye pañcamaḥ sarggaḥ || || (fol. 20v4)

iti kumārasambhave mahākāvye umāpradāno nāma ṣaṣṭhaḥ sarggaḥ || (fol. 24v3)

iti kumārasambhave mahākāvye umāpariṇayo nāma sapta⟪na⟫⁅maḥ sa⁆rggaḥ || || (fol. [29]v6-7)


End

tau kṣaṇaṃ śithilipa(!)gūhanaṃ, dampatīva citamānasor mmayaḥ |
padmabhedanipuṇāḥ siṣevire gandhamādanavanāntamārutāḥ ||
ūrumūlanakhamārgarājibhis , tatkṣaṇaṃ hṛtavilocano haraḥ |
vāsasaḥ praśithilasya saṃyataṃ kurvvatīṃ pripriyatamām(!) arayat(!) ||
sa prajāgarakaṣāyalocanaṃ , gāḍhadantapadadāritādharam |
vyākulālakam araṃsta rāgavān pre(kṣya) bhinnatilakaṃ priyāmukhaṃ ||
tena bhinnaviṣadottaracchadaṃ , madhyapiṇḍitavisūtramekhalaṃ |
nirmmale pi śayanaṃ niśātyaye , no(jjhi)tañ caraṇarāgalāñchitam ||
sa priyāmukharasaṃ divāniśaṃ kāmabuddhijananaṃ siṣeviṣuḥ || (fol. 34r5-34v2)


Colophon

iti kumārasaṃbhave mahākāvye pārvvatīsaṃbhogavarṇṇano nāmaḥ sarggaḥ || || ❁ || iti nama likhyateḥ || || śubham , sarvadāṃ || (fol. 34v3)

Microfilm Details

Reel No. A 375/9

Date of Filming 04-07-1972

Used Copy Berlin

Type of Film negative

Remarks several exposures are unfocused, for example fol. 29r is hardly readable.

Catalogued by AM

Date 24-10-2007