A 375-9 Kumārasambhava (1 to 8 cantos)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/9
Title: Kumārasambhava
Dimensions: 34.6 x 8.4 cm x 34 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1140
Remarks:


Reel No. A 375/9

Inventory No. 36804

Title Kumārasaṃbhava

Remarks

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Reference BSP 2, p. 48, no. 45 (1/1140)

Manuscript Details

Script Newari

Material paper

State complete; most of the folios are damaged in the right margins, and on fols. 5v and 30 (i.e. 30r–30v) are damaged lost of a few letters.

Size 34.6 x 8.4 cm

Binding Hole(s)

Folios 34

Lines per Page 7–8

Foliation figures in the middle of the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1140

Manuscript Features

The text runs form the very beginning up to the end of the 8th sarga.

Excerpts

Beginning

❖ oṃ bhavānīśaṃkarābhyāṃ namaḥ |


asty uttarasyāṃ diśi devatātmā,

himālayo nāma nagādhirājaḥ |

pūrvvāparau [[to]]yanidhī vagāhya,

sthitaḥ pṛthivyā iva mānadaṇḍaḥ ||


yaṃ sarvvaśailāḥ parikalpya vatsaṃ,

merau sthite dogdhari dohadakṣe |

bhāsvanti ratnāni mahauṣadhīś ca,

pṛthupadiṣṭāṃ (!) duduhur ddharitrīm ||


anantaratnapravasya (!) yasya

himan na saubhāgyavilopi jātaṃ |

eko hi doṣo guṇasannipāte,

nimajjatīndoḥ kiraṇeṣv ivāṃkaḥ || (fol. 1v1–3)


End

tena bhinnaviṣadottaracchadaṃ, (!)

madhyapiṇḍitavisūtramekhalaṃ |

nirmmale ʼpi śayanaṃ niśātyaye,

nojjhitañ caraṇarāgalāñchitam || ||


sa priyāmukharasaṃ divāniśaṃ,

kāmabuddhijananaṃ siṣeviṣuḥ ||

darśanapraṇayitām adṛśyatām

ājagāma vijayāniveditāt ||


samadivasaniśīthaṃ saṃjñimas (!) tatra śambhoḥ

śatam agamad ṛtūnāṃ sārddham ekā niśeva |

navasuratasukheṣu cchinnatṛṣṇo babhūva

jvalana iva samudrāntarggatas taj jalaughe || ❖ || || || (fol. 34r8–34v3)


Colophon

iti kumārasaṃbhave mahākāvye pārvvatīsaṃbhogavarṇṇano nāmaḥ (!) sarggaḥ || || ❁ || | || iti mama likhyeteḥ (!) || || śubha (!) sarvadāṃ (!) || (fol. 34v3)

Microfilm Details

Reel No. A 375/9

Date of Filming 04-07-1972

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 29v–30r; fols. 22r and 29r are out of focus but legible.

Catalogued by NK

Date 06-06-2007

Bibliography