A 376-11 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 376/11
Title: Kirātārjunīya
Dimensions: 25.9 x 9.3 cm x 126 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3515
Remarks:


Inventory No. A 376 - 11

Title Kirātārjunīya (partly) + Subodhaṭīkā

Author Bhāravi + Ḍallana / Ḍalaṇa

Subject kāvya (commentary)

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete (?)<ref>The MS ends after the commentary on Kirāta 11.4 w/o any colophon, but with a final(?) śubhaṃ. Otherwise, no folios seem to be missing.</ref>, in a good condition

Size 25,9 x 9,3

Binding Hole(s) no binding holes

Folios 127

Lines per Folio 10-12

Foliation

  • numerals in the centre of the right hand margin of the verso
  • in the upper corner of the left hand margin in the recto: Ki rā ṭī and Ki lā ṭī

Place of Deposit NAK (National Archives, Kathmandu)

Accession No. 5 - 3515 <references/>

Manuscript Features

  • The MS is written by several hands.
  • On several instances small numbers above the words in the verses indicate the word-order suggested by the commentary.
  • On several instances the verses of the kāvya proper are added in the margins

Excerpts

Beginning

oṃ namaḥ sarvajñāya ||

nānāgranthān samālokya śrīmaḍḍalaṇaśarmaṇā |
kirāte kriyate ṭīkā subodhākhyā manoramā ||

abhilajj(!)itasiddhyartha(ṃ) prāk maṅgalaṃ kartum arhatīty ājayena(!) śrīśabdam ādau prayuktavān kaviḥ |
sargabandho mahākāvyam ucyate tasya lakṣaṇam |
āśīr nnamaskriyā vastunirdeśo vāpi tanmukhaṃ ||<ref> Kāvyādarśa 1.14</ref>
ity etasya mahākāvyatvāt prathamaṃ vastunirdeśam eva karoti ||

śriyaḥ || ||
śriyaḥ kuruṇām adhipasya pālinīṃ prajāsu vṛttiṃ yam ayu(ṃ)kta vedituṃ |
sa varṇṇaliṃgī vidita(!) samāyayau yudhiṣṭhiraṃ daitavane vanecaraḥ || ||

sa vanecaraḥ daitavane daitanāmni vane yudhiṣṭhiraṃ samāyayau saṃgato babhūva vanecara iti saptamyāḥ kṛti bahulam iti saptamyaluk saḥ kaḥ yaṃ ayukta(!) preritavān kiṃ karttum ity āha | kurūṇāṃ kurudeśānām adhipasya duryodhanasya prajāsu prajaviṣaye śriyaḥ pālinīṃ vṛttiṃ nipedituṃ(!) śriya iti karmaṇi ṣaṣṭhī pālinīm iti pāralakṣaṇe(?) pālayatīti lut(!) ṭitvāt ṅīp pālinīti pāṭhāntaraṃ pālikāṃ vṛttiṃ ceṣṭām ity arthaḥ pālituṃ śīlam asyeti tācchilye(!) ṇiniḥ caraḥ kiṃbhūtaḥ varṇṇaliṃgo varṇṇino brahmacāriṇo liṅgam asyāsti sa tathā tapasviliṅgino dhūrttāḥ śilpapaśyopajīvinaḥ<ref>tapasvi°...°pajīvinaḥ - Quote?</ref> | (1v9) carā(!) careṣu sarvatra pibanto jagatām mataṃ<ref> Quote? </ref> || brahmacāricihnavān varnā(!) brahmacāriṇi(!)niḥ<ref> Aṣṭādhyāyī 5,2.134: varnād brāhmacāriṇi </ref> caraḥ kiṃbhūtaḥ viditaḥ jñātaḥ nāvijñātaḥ paraṃ(!) praviśed iti vacanāt yadvā vidita(!) jñātavān jñātvā samāgata ity arthaḥ yadvā vedanaṃ vitaṃ kvip vitsaṃjñāto<ref> Cf. Aṣṭādhyāyī 3,2.16 </ref> asya viditaḥ jñātavān tārakāditvād itaca(!)<ref>Cf. Aṣṭādhyāyī 5,2.36</ref> aparaḥ pakṣaḥ sa caraḥ vane samāyayau kiṃbhūte vane 'vane viṣṇuvane(?) rakṣakair āśriya(!) iti capalopakṣaṇā pañcamī śriyaṃ prāpya prajāsu pālinīṃ vṛttiṃ vedituṃ yam ayuṃkta yadvā kurūṇāṃ śriyo 'dhipasya pālinīṃ vṛttiṃ kuruvaṃśāṅgādīṇāṃ bahutvāt bahuvacanaṃ vaṃśasthaṃ vṛttaṃ || 1 || (1v1 - 2r3)

<references/>

End

jatā ||
kiṃbhuto munir ddṛṣṭaḥ jatānāṃ saṃhatyā samūhena lakṣitaḥ saṃhatyā kiṃbhūtayā sitaiḥ śvetaiḥ keśaiḥ kīrnnayā vyāptayā ka iva ahno divasasya paryanta iva avasānam iva yathā divasasya paryantaḥ(!) indukaraiś candrakiranaiḥ pṛktayā saṃbaddhayā bhavati tathety arthaḥ || 3 ||

viśa ||
kiṃbhūto muni(!) dadṛśe viśadabhrūyugacchannavalināpāṃgalocanaḥ svetabhrūyugacchanne valināpaṅgalambane yasya saḥ valina iti jarasā saṃkucitamāṃsavaliḥ so asyāstīti i⟪ni⟫[[ṅgi]] ka iva agādhajalāśaya iva sa kiṃbhūtaḥ praleyāvatatimlānapalāśābjaḥ prāleyasya himasaṃhate vratasthāvistāreṇa mlānāni palāśāni patrāṇi yasya evaṃbhūtam abjaṃ padmaṃ yatra hrade saḥ atra kamalapatratulye locane prāleyāvatatir iva valiḥ hrada iva muniḥ gāmbhīryāt || 4 || śubhaṃ || (127r6-v2)

Colophon

Subcolophon(s)

kilātārjjunāv(!) adhikṛtyakṛtaṃ kāvyaṃ kilātārjjunīyaṃ(!) adhikṛtyakṛte grantha ity adhikṛtyaśiśukrametyādinā ca pratyayaḥ || (16r7-8) iti śrīdallaṇaviracitakilātaṭīkāyāṃ(!) prathamaḥ sargaḥ || (16r8-9)

iti śrīḍallanavilacitakirātaṭīkāyāṃ(!) dvitīyaḥ sarggaḥ || (33r9-10)

iti kirātārjunīyamahājāvyasya śrīḍallanakṛtasubodhaṭīkāyāṃ tṛtīyah sarggaḥ || (46r7-8)

iti caturthaḥ sargaḥ || (56v6)

iti kilātārjjunīye(!) śrīmaḍḍallanakṛtasubodhaṭīkāyāṃ pañcamaḥ sargaḥ || (71r7)

iti kirātakāvye śrīḍallanakṛtasubodhaṭīkāyāṃ ṣaṣṭhaḥ sargaḥ || (80v1)

iti kirātakāvye śrīmaḍḍallanakṛtasubodhaṭīkāyāṃ saptamaḥ saraṅ || (88v5-6)

iti kirātakāvye śrīmallanakṛtasubodhaṭīkāyām(!) aṣṭamaḥ sargaḥ || (98v12)

iti kirātakāvye śrīḍallanakṛtāyāṃ subodhaṭīkāyāṃ navamaḥ sarggaḥ || (113r4)

iti kirātakāvye śrīḍallanakṛtasubodhaṭīkāyām daśamaḥ sarggaḥ || (125v8-9)



Microfilm Details

Reel No. A 376-11

Date of Filming 4.7.1972

Exposures 129

Used Copy Berlin

Type of Film positive

Catalogued by AK

Date 16:23, 3 January 2012 (UTC)