A 376-13 Kumārasambhava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 376/13
Title: Kumārasambhava
Dimensions: 22.9 x 6.5 cm x 101 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/389
Remarks:


Reel No. A 376-13 Inventory No. 36841

Title Kumārasambhava

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features sarga 1-9

Manuscript Details

Script Newari

Material paper

State complete

Size 22.9 x 6.5 cm

Folios 101

Lines per Folio 4

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/389

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

oṃ namaḥ bhavānīśaṃkarābhyāṃ namaḥ ||

astyuttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ ||

pūrvvāparau toyanidhīvigāhya (!) sthitaḥ pṛthivyāṃ iva mānadaṇḍaḥ ||

yaṃ sarvvaśailāḥ parikalpya vatsaṃ merosthite dogdhari dohadakṣe |

bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhurdharitrīm ||

anantaratnaprabhavasya yasya himan-na saubhāgyavilopi jātaṃ |

eko hi doṣo guṇasaṃnnipāte nimajjatīndoḥ kiraṇeṣvivāṃkaḥ || (fol. 1v1–2r1)

End

bhayaṃgarau (!) tau vikaṭaṃ naṭan tau vilokya bālāya bhayavihvalāṅgī ||

saraṃga mutsaṃga manaṃga śatror gādḥaṃ prasahyasvayamāliliṃgaḥ ||

uttuṃgapīnastanapīḍapīḍaṃ sasaṃbhramaṃ tat parirambhamīśaḥ |

prapadhyamadhyaḥ pulakopa gūdḥaḥ smareṇa rudḥa pramadau mamāda (!) ||

iti girisutayā vilāsalīlā vivi(!)bhaṃgibhireṣato ṣita san amṛtakaraśiro

manir girīndre kṛta vasatir vaśibhir gagaṇair nananda || || (fol. 100r4–101r1)

Colophon

|| iti śrīkumārasambhave māhākāvye kavindra kālidāsa kṛtau kailāsagamano nāma navamaḥ sarga (!) samāptaṃ (!) || || (fol. 101r1–3)

Microfilm Details

Reel No. A 376/13

Date of Filming 04-07-1972

Exposures 106

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol; 87, 94, 93, 95

Catalogued by JU\MS

Date 28-11-2003

Bibliography