A 376-14 Kumārasambhava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 376/14
Title: Kumārasambhava
Dimensions: 23.8 x 7.1 cm x 102 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/300
Remarks:


Reel No. A 376-14 Inventory No. 36783

Title Kumārasambhavakāvya

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features explains about śiva and pārvatī

Manuscript Details

Script Newari

Material paper

State complete

Size 23.8 x 7.1cm

Folios 102

Lines per Folio 5

Foliation figures in right-hand margin of the verso

Scribe Daivajña viṣṇasiṃha

Date of Copying NS 713

Place of Deposit NAK

Accession No. 1/300

Manuscript Features

Stamp Candrasamśera,

Excerpts

Beginning

❖ oṃ bhavānīśaṃkarābhyāṃ namaḥ ||

astyuttarasyāṃ diśi devatātmā himālayonāma nagādhirājaḥ |

pūrvvāparau toyanidhī vigāhya (!) sthitaḥ pṛthivyā iva mānadaṇḍaḥ ||

yaṃ sarvvaśailāḥ parikalpyavatsaṃ merosthite dogdharidohadakṣe |

bhāsvanti ratnāni mahauṣadhīś ca pṛthupadiṣṭāṃ duduhur dharitrīm ||

anantaratnaprabhavasya yasya himan-na saubhāgya vilopijātaṃ |

eko hi doṣo guṇasannipāte nimajjatīndoḥ kiraṇeṣvivāṃkaḥ || (fol. 1v1–2r1)

End

tenabhinna viṣamottarachadaṃ madhyapiṇḍita visūtramekhalaṃ |

nirmmalepi śayanaṃ niśātyaye nojjhitaṃ caraṇarāgaraṃjitaṃ ||

sapriyāmuṣarasādivāniṣaṃ dikāmavṛha vṛddhijananaṃ (!) siṣeviṣuḥ |

darśanapraṇayino madṛśyatām ājagoma vijayāniveditāṃḥ (!) ||

samadivasaniśīthaṃ saṃginastasya śambhoḥ

śatamagamadṛbhūnāṃ sārdha me kā niśeva |

na ca surata sukheṣu chinnadṛṣṇo babhūva

jvalana iva samudrāṃ taṃga tas tajjalaughe (!) || || (fol. 101v1–102r2)

Colophon

|| iti kumārasambhave mahākāvye ʼṣṭamaḥ sarggaḥ || ❁ ||

samvat 713 śrāvaṇa śudi 5 || || likhiti, (!) vijalakochaṃ daivajña, viṣṇusiṃha ||

bhavānyai namaḥ || (fol. 102r2–4)

Microfilm Details

Reel No. A 376/14

Date of Filming 04-07-1972

Exposures 106

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed folios: 53, 86,

Catalogued by JU\MS

Date 28-11-2003

Bibliography