A 376-16 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 376/16
Title: Kirātārjunīya
Dimensions: 27.4 x 9.1 cm x 67 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1483
Remarks:


Reel No. A 376-16 Inventory No. 35242

Title Kirātārjunīyakāvyaṭīkā

Author Bhāravi

Commentator Mallināthasūri

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.4 x 9.1 cm

Folios 68

Lines per Folio 9

Foliation figures in right-hand margin of the verso

Illustrations CS. no. A 140

Place of Deposit NAK

Accession No. 1/1483

Manuscript Features

in the film card is written kumārasaṃbhava although text is about kirātārjunīya which starts from daśamasargaḥ to trayodaśasargaḥ

Stamp Candrasamśera

Excerpts

Beginning

…śyakarmma yais teṣāṃ na pravarttate na prasarati kintu sukṛtinām evetyarthaḥ | bhavadbhāṇīcaivaṃvidheti dhanyobhavāniti bhāvaḥ | atra kācināyakā devatā ca pratīyate tatrādau samāsoktiralaṃkāraḥ viśeṣamātra sāmyenāprastuta pratīta | ataeva na śleṣaḥ || 2 | (fol. 1r1–3)

«Sub: Colophon:»

iti śrīpadavākyapramāṇapārāvarīṇa (!) mahopādhyāya kolacala (!) mallinātha sūriviracitāyāṃ kirātārjjunīyavyākhyāyāṃ ghaṇṭāpatḥasamākhyāyāṃ trayodaśaḥ samāptiṃ babhāṇāa (!) || 13 || (fol. 68v3–4)

End

|| tata iti || tataḥ kirātāvacanānantaraṃ

uddhataiḥ pragalbhaiḥ kirātasya vacoti

araṇāvāmvuhiḥ śaila iva parāhatobhihitod ʼta

eva kupitopi pāṇḍavo dhairyyaṃ ni (fol. 68v5–6)

Microfilm Details

Reel No. A 376/16

Date of Filming 04-07-1942

Exposures 70

Slides A 140

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 27-11-2003

Bibliography